गीताभ्यासे सप्तमोऽध्यायः 

गीताभ्यासे सप्तमोऽध्यायः 

A study of गीता and संस्कृत together for सप्तमोऽध्यायः 

By S. L. Abhyankar 

==========

This study of सप्तमोऽध्यायः is as follows :- 

मय्यासक्तमनाः पार्थ + २ ज्ञानं तेऽहं सविज्ञानम् 6 pages 

३ मनुष्याणां सहस्रेषु 4 pages 

भूमिरापोऽनलो वायुः + अपरेयमितस्त्वन्याम् 9+ pages 

एतद्योनीनि भूतानि + मत्तः परतरम् 7 pages 

रसोऽहमप्सु + ९ पुण्यो गन्धः 9 pages 

१०  बीजं मां सर्वभूतानाम् + ११ बलं बलवतां चाहम् 4 pages 

१२ ये चैव सात्त्विका भावा + १३ त्रिभिर्गुणमयैर्भावैर्- 5 pages 

१४ दैवी ह्येषा गुणमयी + १५ न मां दुष्कृतिनो मूढाः 5+ pages 

१६ चतुर्विधा भजन्ते मां + १७ तेषां ज्ञानी नित्ययुक्त: 5 pages 

१८ उदाराः सर्व एवैते  + १९ बहूनां जन्मनामन्ते 5 pages 

२०  कामैस्तैस्तैर्हृतज्ञानाः 4 pages 

२१ यो यो यां यां + २२ स तया श्रद्धया 7 pages 

२३ अन्तवत्तु फलम् 4 pages 

२४ अव्यक्तं व्यक्तिमापन्नम् 4 pages 

२५ नाहं प्रकाशः सर्वस्य 3+ pages 

२६ वेदाहं समतीतानि 3 pages 

२७ इच्छाद्वेषसमुत्थेन 5 pages 

२८ येषां त्वन्तगतं पापम् 4+ pages 

२९ जरामरणमोक्षाय 3 pages 

३० साधिभूताधिदैवं माम् 4+ pages 

Summary Review सारांशेन पुनरावलोकनम् 2+ pages 

About the author 1 page

====================

गीताभ्यासे – ७-१ मय्यासक्तमनाः पार्थ + ७-२ ज्ञानं तेऽहं सविज्ञानम् 

श्लोकः पदच्छेदैः 
श्रीभगवानुवाच ।मय्यासक्तमनाः पार्थयोगं युञ्जन्मदाश्रयः ।असंशयं समग्रं मांयथा ज्ञास्यसि तच्छृणु ॥१॥श्रीभगवान् उवाचमयि आसक्तमनाः पार्थयोगम् युञ्जन् मत्-आश्रयःअसंशयम् समग्रम् माम्यथा ज्ञास्यसि तत् श्रुणु
ज्ञानं तेऽहं सविज्ञानम्इदं वक्ष्याम्यशेषतः ।यज्ज्ञात्वा नेह भूयोऽन्यत्ज्ञातव्यमवशिष्यते ॥२॥ज्ञानम् ते अहम् सविज्ञानम्इदम् वक्ष्यामि अशेषतःयत् ज्ञात्वा न इह भूय: अन्यत्ज्ञातव्यम् अवशिष्यते 

अन्वयार्थाः 

श्रीभगवान् said उवाच 

पार्थ eh, son of पृथा 

मयि आसक्तमनाः you, whose mind is engrossed in Me

  • योगम् युञ्जन् being entwined with Me through observance of योग:
  • मत्-आश्रयः being in My resort
  • (त्वम्) such you
  • यथा माम् असंशयम् समग्रम् ज्ञास्यसि as you will understand Me comprehensively with no doubt left  
  • तत् श्रुणु listen to such delineation 

अहम् ते वक्ष्यामि I shall tell you, shall deliver to you इदम् ज्ञानम् this knowledge, सविज्ञानम् with all its nuances अशेषतः leaving nothing untold

  • यत् ज्ञात्वा on understanding which इह here न भूय: अन्यत् nothing else ज्ञातव्यम् knowable अवशिष्यते is left untold, unknown.

शब्दाभ्यासाः 

  1. मयि – अस्मद् सर्व. सप्तम्येक. 
  2. आसक्तमनाः – आसक्तमनस् वि. अत्र पुं. प्रथमैक. 
    1. आसक्तं मनः यस्य सः (बहुव्रीहिः) 
    2. आसक्तम् – (आ+सज्/सञ्ज्)-धात्वोः क्त-वि. आसक्त अत्र नपुं. प्रथमैक.  
    3. आसक्त p. p. 1 Strongly attached to, intent on, devoted or addicted to, (usually with loc. or in comp.) -2 Absorbed or engaged in, zealously following or pursuing. -3 Fixed on, directed towards, joined or attached to, placed or resting on; -4 Surrounded, encircled. -5 Continuous, perpetual, eternal. -6 Trusting to, confiding in.
  3. युञ्जन् – युज्-धातोः शतृ-वि. युञ्जत्, अत्र पुं. प्रथमैक. 
    1. युज् युजिँर् योगे (to bind, to restrain, to join, to unite, to apply, to combine) रुधादिः, ०७.०००७ उभयपदी, सकर्मकः, अनिट्   
  4. मदाश्रयः (मत्-आश्रयः) – मदाश्रय वि. अत्र पुं. प्रथमैक. 
    1. मयि आश्रयः यस्य सः (बहुव्रीहिः) 
    2. आश्रयः पुं, (आङ् + श्रि + अच् ।) राज्ञां सन्ध्यादिषड्गुणान्तर्गतगुणविशेषः । इत्यमरः ॥ व्यपदेशः । 
    3. आश्रयः [आश्रि-अच्] 1 A resting-place, seat, substratum; -2 That on which anything depends or rests or with which it is closely connected. -3 Recipient, receptacle, a person or thing in which any quality is present or retained &c.; -4 (a) A place of refuge, asylum; shelter; (b) A dwelling, house. -5 Having recourse or resort to, resort; oft. in comp. -6 Following, practising; -7 Choosing, taking, attaching oneself to. -8 Dependence on; oft. in comp.; -9 Patron, supporter; -10 A prop, support; -11 Help, assistance, protection. -12 A quiver; -13 Authority, sanction, warrant. -14 Connection, relation, association. -15 Union, attachment. -16 A plea, an excuse. -17 Contiguity, vicinity. -18 Seeking shelter or protection with another one of the six guṇas, -19 An appropriate act, or one consistent with character. -20 Source, origin. -21 (In gram.) The subject, or that to which the predicate is attached. -22 (With Buddhists) The five organs of sense with Manas or mind. 
  5. असंशयम् – ind. Without doubt, undoubtedly, certainly, assuredly
  6. समग्रम् – समग्र, त्रि, (समं समकालमेव गृह्णातीति । ग्रह + डः ।) सकलम् । 
  7. ज्ञास्यसि – ज्ञा-धातोः लृटि मध्यमपु. एक. 
    1. ज्ञा अवबोधने (to know, to realize, to understand) क्र्यादिः, ०९.००४३ परस्मैपदी, सकर्मकः, अनिट्   
  8. श्रुणु – श्रु-धातोः लोटि मध्यमपु. एक. 
    1. श्रु श्रवणे (to hear, to listen) भ्वादिः, ०१.१०९२ परस्मैपदी, सकर्मकः, अनिट्  
  9. सविज्ञानम् – सविज्ञान वि. अत्र नपुं. द्वितीयैक. 
    1. विज्ञानेन सह इति सविज्ञानम् 
    2. विशेषं ज्ञानम् इति विज्ञानम् 
    3. विज्ञानं, क्ली, (वि + ज्ञा + ल्युट् ।) ज्ञानम् । कर्म्म । इति मेदिनी । ने, ११३ ॥ कार्म्मणम् । इति हेमचन्द्रः ॥
  10. वक्ष्यामि – वच्-धातोः लृटि उत्तमपु. एक. 
    1. वच् वचँ परिभाषणे (to speak, to tell, to talk) अदादिः, ०२.००५८ परस्मैपदी, द्विकर्मकः, अनिट्  
  11. अशेषतः – न शेषः यस्य तत् अशेषम्, तथा अशेषतः 
  12. ज्ञातव्यम् – ज्ञा-धातोः तव्यत्-वि. अत्र नपुं. प्रथमैक. 
  13. अवशिष्यते – (अव+शिष्)-धातोः कर्मणिप्रयोगे लटि प्र.पु. एक. 
    1. अवशिष् (Used mostly in pass.) To be left last or as a remainder, to remain over or behind. 

छन्दोविश्लेषणम् 

मय्यासक्तमनाः पार्थ (८ अक्षराणि) “मनाः पा” एतेषां मात्राः १-२-२ 

योगं युञ्जन्मदाश्रयः (८ अक्षराणि) “न्मदाश्र” एतेषां मात्राः १-२-१  

असंशयं समग्रं मां (८ अक्षराणि) “समग्रं” एतेषां मात्राः १-२-२ 

यथा ज्ञास्यसि तच्छृणु (८ अक्षराणि) “सि तच्छृ” एतेषां मात्राः १-२-१ 

अस्मिन् (७-१) श्लोके अनुष्टुभ् छन्द:   

ज्ञानं तेऽहं सविज्ञानम् (८ अक्षराणि) “सविज्ञा” एतेषां मात्राः १-२-२ 

इदं वक्ष्याम्यशेषतः (८ अक्षराणि) “म्यशेष” एतेषां मात्राः १-२-१  

यज्ज्ञात्वा नेह भूयोऽन्यत् (८ अक्षराणि) “ह भूयो” एतेषां मात्राः १-२-२ 

ज्ञातव्यमवशिष्यते (८ अक्षराणि) “वशिष्य” एतेषां मात्राः १-२-१ 

अस्मिन् (७-) श्लोके अनुष्टुभ् छन्द:  

स्वाध्यायाः Notes of self study 

(१) Here श्रीकृष्णभगवान् says “I shall deliver to you all that knowledge, on knowing which, nothing knowable will remain untold.” But the listener should grasp that knowledge. For that, the conditions specified are (1) मय्यासक्तमनाः mind is engrossed in Me (2) योगं युञ्जन् being entwined with Me through observance of योग: (3) मदाश्रयः being in My resort. This is what every teacher expects the student to be, right ? What a great succinct summary guidance for all students !

|| शुभमस्तु || 

===============

हरिः ॐ 

गीताभ्यासे – ७-३ मनुष्याणां सहस्रेषु 

================

श्लोकः पदच्छेदैः 
मनुष्याणां सहस्रेषुमनुष्याणाम् सहस्रेषु
कश्चिद्यतति सिद्धये ।कश्चित् यतति सिद्धये
यततामपि सिद्धानांयतताम् अपि सिद्धानाम्
कश्चिन्मां वेत्ति तत्त्वतः ॥७-३॥कश्चित् माम् वेत्ति तत्त्वतः

अन्वयार्थाः 

  1. मनुष्याणाम् सहस्रेषु कश्चित् सिद्धये यतति – Someone among thousands of men strives for attainment.
  2. यतताम् सिद्धानाम् अपि कश्चित् माम् तत्त्वतः वेत्ति – Even among those who strive, only some one understands Me by the fundamentals. 

शब्दाभ्यासाः 

  1. मनुष्याणाम् – मनुष्य प्रायः पुं. षष्ठी, बहु. 
  2. सहस्रेषु – सहस्र संख्यावि. नित्यबहु. सप्तमी 
  3. कश्चित् – कः+चित्, कः किम् सर्व. पुं. प्रथमैक. 
  4. सिद्धये – सिद्धिः attainment स्त्री. चतुर्थ्येक. 
  5. यतति – यत्-धातोः लटि प्र.पु. एक. 
    1. यत् यतीँ प्रयत्ने (to try, to strive, to make effort, to attempt) भ्वादिः, ०१.००३० आत्मनेपदी, अकर्मकः, सेट्  
    2. अत्र परस्मैपदी प्रयोगः 
  6. यतताम् – यत्-धातोः शतृ-वि. यतत् अत्र पुं. षष्ठी, बहु. 
    1. शतृ-विशेषणमपि परस्मैपदिनः 
  7. सिद्धानाम् – सिद्धः वि. अत्र पुं. षष्ठी, बहु. 
  8. अपि – अव्ययम् 
  9. माम् – अस्मद् सर्व. द्वितीयैक. 
  10. तत्त्वतः – तत्त्व+तसिल् 
  11. वेत्ति – विद्-धातोः लटि प्र.पु. एक. 
    1. विद् विदँ ज्ञाने (to understand, to learn, to know, to realize, to experience, to be sad, to meditate, to think) अदादिः, ०२.००५९ परस्मैपदी, सकर्मकः, सेट्  

छन्दोविश्लेषणम् 

मनुष्याणां सहस्रेषु (८ अक्षराणि) “सहस्रे” एतेषां मात्राः १-२-२ 

कश्चिद्यतति सिद्धये (८ अक्षराणि) “ति सिद्ध” एतेषां मात्राः १-२-१  

यततामपि सिद्धानां (८ अक्षराणि) “पि सिद्धा” एतेषां मात्राः १-२-२ 

कश्चिन्मां वेत्ति तत्त्वतः (८ अक्षराणि) “त्ति तत्त्व” एतेषां मात्राः १-२-१ 

अस्मिन् (७-) श्लोके अनुष्टुभ् छन्द: 

स्वाध्यायाः Notes of self study 

(१) The word सहस्रेषु ‘thousands’ is in plural. How many thousands is unspecified. In percentage terms it becomes a small fraction. 

(२) By the mention “मनुष्याणाम् सहस्रेषु कश्चित् सिद्धये यतति Someone among thousands of men strives for attainment”, the suggestion seems to be that one has to be a blessed soul, even to be striving for attainment, to get the intuition to strive. Basically, a soul becomes blessed by one’s own conduct, for which there was the advocacy उद्धरेदात्मनात्मानम् one should uplift oneself by oneself (See 6-5). 

(३) The word कश्चित् both in कश्चित् सिद्धये यतति and कश्चित् माम् तत्त्वतः वेत्ति is devoid of guarantee. The लट्-लकारः of both यतति and वेत्ति has the sense ‘may or may not’. 

(४) In striving for attainment सिद्धये यतति the meaning of attainment सिद्धिः is माम् तत्त्वतः वेत्ति understands Me by the fundamentals. As such सिद्धय: superhuman faculties are said to be eight अणिमा लघिमा प्राप्तिः प्राकाम्यं महिमा तथा । ईशित्वं च वशित्वं च तथा कामावसायिता ॥ Attaining one or more of these faculties is not at all the ultimate beatitude. The ultimate in attainment is माम् तत्त्वतः वेत्ति understands Me by the fundamentals. 

(५) Since that final attainment may happen for some one सहस्रेषु कश्चित्, it may happen through many lives अनेकजन्मसंसिद्धः परां गतिं याति (See 6-45). What is upto us is that we strive उद्धरेदात्मनात्मानम्. 

|| शुभमस्तु || 

===============

गीताभ्यासे ७-४ भूमिरापोऽनलो वायुः

७-५ अपरेयमितस्त्वन्याम्  

=========================

श्लोकः पदच्छेदैः 
भूमिरापोऽनलो वायुःखं मनो बुद्धिरेव चअहङ्कार इतीयं मेभिन्ना प्रकृतिरष्टधा ॥७-४॥भूमि: आपः अनल: वायुःखम् मनः बुद्धि: एव चअहङ्कार: इति इयम् मेभिन्ना प्रकृति: अष्टधा
अपरेयमितस्त्वन्यांप्रकृतिं विद्धि मे पराम् ।जीवभूतां महाबाहोययेदं धार्यते जगत् ॥७-५॥अपरा इयम् इत: तु अन्याम्प्रकृतिम् विद्धि मे पराम्जीवभूताम् महाबाहोयया इदम् धार्यते जगत्

अन्वयार्थाः 

महाबाहोEh ye having large arms 
भूमि: आपः अनल: वायुः खम् मनः बुद्धि: अहङ्कार: एव च इति इयम् मे प्रकृति: अष्टधा भिन्ना । The earth, waters, fire, winds, sky, mind, intellect, and alter ego these eight components make my प्रकृति: only. 
इयम् अपरा It is called as अपरा 
इत: तु अन्याम् जीवभूताम् मे पराम् प्रकृतिम् विद्धि Know that different from this is the other परा प्रकृति: which comprises of all the living beings
यया इदम् जगत् धार्यते And this परा प्रकृति: upholds and sustains this world 
In giving the meaning, I have retained the phrases परा प्रकृति:, अपरा प्रकृति: in Sanskrit only. These श्लोकौ actually prompt a far more extensive study, as attempted below in स्वाध्यायाः Notes of self study. 

शब्दाभ्यासाः 

  1. भूमि: – f. [भवन्त्यस्मिन् भूतानि, भू-मि किच्च वा ङीप्] स्त्री. प्रथमैक. 
  2. आपः – अप् water f. [आप् -क्विप् -ह्रस्वश्च Uṇ.2.58] (Deelined in classical language only in pl.; आपः, अपः, अद्भिः, अद्भषः, अपाम् and अप्सु, but in singular and pl. in Veda) अत्र स्त्री. प्रथमा-बहु. 
  3. अनल: – Fire. [नास्ति अलः पर्याप्तिर्यस्य, बहुदाह्यदहनेऽपि तृप्तेरभावात् Tv.; cf. नाग्निस्तृप्यति काष्ठानाम्; said by some to be from अन् to breathe]. पुं. प्रथमैक.
  4. वायुः – wind [वा उण् युक् च Uṇ.1.1] 
  5. खम् – sky नपुं. प्रथमैक.
  6. मनः – मनस् mind नपुं. प्रथमैक. 
  7. बुद्धि: – intellect स्त्री. प्रथमैक. 
  8. अहङ्कार: – अहङ्कारः, पुं, (अहमिति ज्ञानं क्रियतेऽनेन । अहं + कृ + घञ् ।) अहङ्कृतिः । तत्पर्य्यायः । गर्व्वः २ अभिमानः ३ इत्यमरः ॥ 
  9.  इयम् – इदम् सर्व. अत्र स्त्री. प्रथमैक. 
  10. मे – अस्मद् सर्व. अत्र षष्ठ्येक, 
  11. अष्टधा – ind. [अष्टन्-प्रकारे धाच् सङ्ख्याया विधार्येधा P.V.3.42] 1 Eight-fold, eight times. -2 In 8 parts or sections
  12. भिन्ना – भिद्-धातोः क्त-वि. भिन्न अत्र स्त्री. प्रथमैक. 
    1. भिद् भिदिँर् विदारणे (to cut, to break, to divide) रुधादिः, ०७.०००२ उभयपदी, सकर्मकः, अनिट् 
  13. अपरा – अपर वि. अत्र स्त्री. प्रथमैक. a. (treated as a pronoun in some senses) 
    1. Having nothing higher or superior, unrivaled. matchless; without rival or second (नास्ति परो यस्मात्); cf. अनुत्तम, अनुत्तर. 
    2. [न पृणाति संतोषयति पृ अच्] (a) Another, other (used as adj. or subst.). (b) More, additional; (c) Second, another Pt.4.37; like another (d) Different; other; (with gen.). (e) Ordinary, of the middle sort 
    3. Belonging to another, not one’s own (opp. स्व); 
    4. Hinder, posterior, latter, later, (in time space) (opp. पूर्व); 
  14. प्रकृति: – f. 1 The natural condition or state of anything, nature, natural form (opp. विकृति which is a change or effect); तं तं नियममास्थाय प्रकृत्या नियताः स्वया Bg.7.20. प्रकृत्या यद्वक्रम् Ś1.9; उष्णत्वमग्न्यातपसंप्रयोगात् शैत्यं हि यत् सा प्रकृतिर्जलस्य R.5.54; मरणं प्रकृतिः शरीरिणां विकृतिर्जीवितमुच्यते बुधैः R.8.87; U.7.19; अपेहि रे अत्रभवान् प्रकृतिमापन्नः Ś.2. ‘has resumed his wonted nature’; प्रकृतिम् आपद् or प्रतिपद् or प्रकृतौ स्था ‘to come to one’s senses’, ‘regain one’s consciousness.’ -2 Natural disposition, temper, temperament, nature, constitution; प्रकृतिः खलु सा महीयसः सहते नान्यसमुन्नतिं यया Ki.2.21; कथं गत एव आत्मनः प्रकृतिम् Ś.7. ‘natural character’; अपश्यत् पाण्डवश्रेष्ठो हर्षेण प्रकृतिं गतः Mb.39.66 (com. प्रकृतिं स्वास्थ्यम्); so प्रकृतिकृपण, प्रकृतिसिद्ध; see below. -3 Make, form, figure; महानुभावप्रकृतिः Māl.1. -4 Extraction, descent; गोपालप्रकृतिरार्यकोऽस्मि Mk.7. -5 Origin, source, original or material cause, the material of which anything is made; नार्थानां प्रकृतिं वेत्सि Mb.4.49.1; प्रकृतिश्चोपादानकारणं च ब्रह्माभ्युपगन्तव्यम् Ś. B. (see the full discussion on Br. Sūt.1.4.23); यामाहुः सर्वभूतप्रकृतिरिति Ś.1.1; Bhāg.4.28.24. -6 (In Sāṅ. phil.) Nature (as distinguished from पुरुष,) the original source of the material world, consisting of the three essential qualities सत्त्व, रजस् and तमस्. It is also mentioned as one of the four contentments; प्रकृत्युपादानकालभागाख्याः Sāṅ. K.50. -7 (In gram.) The radical or crude form of a word to which case-terminations and other affixes are applied; प्रकृतिप्रत्यययोरिवानुबन्धः Ki.13.19. -8 A model, pattern, standard, (especially in ritualistic works); Bhāg.5.7.5. -9 A woman. -10 The personified will of the Supreme Spirit in the creation (identified with माया or illusion); मयाध्यक्षेण प्रकृतिः सूयते सचराचरम् Bg.9.10. -11 The male or female organ of generation. -12 A mother. -13 (In arith.) A coefficient, or multiplier. -14 (In anatomy) Temperament of the humours; प्रकृतिं यान्ति भूतानि निग्रहः किं करिष्यति Bg.3.33. -15 An animal. -16 An artisan. -17 The Supreme Being; न ह्यस्ति सर्वभूतेषु दुःखमस्मिन् कुतः सुखम् । एवं प्रकृतिभूतानां सर्वसंसर्गयायिनाम् ॥ Mb.12.152.16. -18 Eight forms of the Supreme Being; भूमिरापोऽनलो वायुः खं मनो बुद्धिरेव च । अहंकार इतीयं मे भिन्ना प्रकृतिरष्टधा ॥ Bg.7.4. -19 The way of life (जीवन)
  15. महाबाहो – महाबाहु वि. अत्र पुं. सम्बोधनम् एक. 
    1. महान्तौ बाहू यस्य सः (बहुव्रीहिः) 
    2. महान्तौ – महत् large वि. अत्र पुं. प्रथमा द्वि. 
    3. बाहू – बाहु arm पुं. प्रथमा द्वि. 
    4. महाबाहु: – one with large arms
  16. इत: – इतस् ind. [इतम्-तसिल् इशादेशः Tv.] Hence, from here or hence. 
  17. अन्याम् – अन्यत् सर्व. अत्र स्त्री. द्वितीयैक. 
  18. जीवभूताम् – जीवभूत वि. अत्र पुं./नपुं. षष्ठी बहु. 
    1. जीवेन भूतम् इति जीवभूतम् (तृतीया-तत्पुरुषः) 
    2. जीवेन – जीव a. [जीव्-कर्तरि क] Living, existing, Life 
    3. भूत – भू-धातोः क्त-वि. 
    4. जीवभूत – Living 
  19. पराम् – पर (पुं./नपुं.) परा स्त्री. वि. 
    1. पर a. [पॄ-भावे-अप्, कर्तरि अच्-वा] (Declined optionally like a pronoun in nom. voc. pl., and abl. and loc. sing. when it denotes relative position) 1 Other, different, another; see पर m also. -2 Distant, removed, remote; अपरं भवतो जन्म परं जन्म विवस्वतः Bg.4.4. -3 Beyond, further, on the other side of; म्लेच्छदेशस्ततः परः Ms.2.23;7.158. -4 Subsequent, following, next to, future, after (usually with abl.); -5 Higher, superior
  20. प्रकृतिम् – प्रकृति स्त्री. द्वितीयैक. See (14) above. 
  21. विद्धि – विद्-धातोः लोटि मध्यमपु. एक. 
    1. विद् विदँ ज्ञाने (to understand, to learn, to know, to realize, to experience, to meditate, to think) अदादिः, ०२.००५९ परस्मैपदी, सकर्मकः, सेट् 
  22. यया – यत् सर्व. अत्र स्त्री. तृतीयैक. 
  23. जगत् – नपुं. अत्र द्वितीयैक. 
  24. धार्यते – धृ-धातोः कर्मणिप्रयोगे लटि प्र.पु. एक. 
    1. धृ धृञ् धारणे (to wear, to support, to possess, to hold) भ्वादिः, ०१.१०४७ उभयपदी, सकर्मकः, अनिट्  
    2. धृ धृङ् अवबन्धने विध्वंसने च भ्वादिः, ०१.१११५ आत्मनेपदी, अकर्मकः, अनिट् 
    3. धृ धृङ् अवस्थाने (to be, to exist, to be steady, to wear) तुदादिः, ०६.०१४८ आत्मनेपदी, अकर्मकः, अनिट् 

छन्दोविश्लेषणम् 

भूमिरापोऽनलो वायुः (८ अक्षराणि) “नलो वा” एतेषां मात्राः १-२-२ 

खं मनो बुद्धिरेव च (८ अक्षराणि) “द्धिरेव” एतेषां मात्राः १-२-१  

अहङ्कार इतीयं मे (८ अक्षराणि) “इतीयं” एतेषां मात्राः १-२-२ 

भिन्ना प्रकृतिरष्टधा (८ अक्षराणि) “तिरष्ट” एतेषां मात्राः १-२-१ 

अस्मिन् (७-) श्लोके अनुष्टुभ् छन्द:   

अपरेयमितस्त्वन्यां (८ अक्षराणि) “मितस्त्व(न्यां)” एतेषां मात्राः १-२-२ 

प्रकृतिं विद्धि मे पराम् (८ अक्षराणि) “द्धि मे प” एतेषां मात्राः १-२-१  

जीवभूतां महाबाहो (८ अक्षराणि) “महाबा” एतेषां मात्राः १-२-२ 

ययेदं धार्यते जगत् (८ अक्षराणि) “र्यते ज” एतेषां मात्राः १-२-१ 

अस्मिन् (७-) श्लोके अनुष्टुभ् छन्द:  

स्वाध्यायाः Notes of self study 

(१) Since परा प्रकृति: and अपरा प्रकृति: are together detailed in these two verses, these are studied together. 

In fact the words इयम् अपरा at the beginning of the second verse belong to the first verse. This also warrants the verses to be studied together. 

(२) In अन्वया: in भूमि: आपः अनल: वायुः खम् मनः बुद्धि: अहङ्कार: एव च इति इयम् मे प्रकृति: अष्टधा भिन्ना इयम् अपरा the word इयम् comes twice. I thought it good to make इयम् अपरा as a separate sentence. 

(३) In the dictionary there is one common meaning ‘different, other’ for both the words अपरा, परा rather, पर अपर. So, by this meaning, ‘different, other’ they are synonymous. But here, because अपरा प्रकृति:  and परा प्रकृति: are detailed distinctly and separately, at least here they are not synonymous. 

This really prompts a deliberation, why अष्टधा भिन्ना प्रकृति: is called as अपरा प्रकृति: with what sense of the word अपरा. 

In turn why जीवभूतां प्रकृति: is called as परा प्रकृति:, again with what sense of the word परा. 

(४) Actually, इयम् मे प्रकृति: अष्टधा भिन्ना can also be put as इयम् मे अष्टधा भिन्ना प्रकृति:. 

  • In the phraseology or syntax इयम् मे प्रकृति: अष्टधा भिन्ना the word भिन्ना becomes a verbal derivative, serving the function of verb, thereby rendering the meaning ‘this way प्रकृति: of mine became split into eight components, became manifest eightfold’. 
  • In इयम् मे अष्टधा भिन्ना प्रकृति: the word भिन्ना is just the adjective of प्रकृति:, rendering the meaning ‘this is my eight facetted प्रकृति:’. 

(५) The word पर, परा has also another meaning ‘superior’. In turn अपर, अपरा would mean ‘inferior’. But this raises a question whether the जीवभूतां प्रकृति: if called as परा is to be considered superior to the अष्टधा भिन्ना प्रकृति: which is mentioned as अपरा. In Gita-Rahasya, Lokamanya Tilak gives the meaning of these verses with परा meaning ‘superior’ and अपरा meaning ‘inferior’. 

  • But there has to be a logical explanation, why परा is ‘superior’, and अपरा ‘inferior’, right ? Maybe, since परा is the one, ययेदं धार्यते जगत्. 
  • This is not convincing, however, since the five elements भूमि: आपः अनल: वायुः खम् do have an important role in जगत् धार्यते.  

(६) With परा and अपरा as antonyms of each other, if meaning of परा is to be taken as ‘different, another’ the meaning of ‘अष्टधा भिन्ना प्रकृति: is अपरा’ becomes that this अष्टधा भिन्ना प्रकृति: is not different from Me, whereas जीवभूतां प्रकृति: which is called as परा, is ‘another’, clearly distinct from Me. 

(७) But there is the word मे ‘mine’ associated with both. Does it mean that जीवभूतां प्रकृति: which is called as परा, is more distinct from Me than the अष्टधा भिन्ना प्रकृति: which is अपरा ? Rather, if both are His, why should one be परा and the other अपरा ? 

(८) One more point of curiosity is why मनः mind बुद्धि: intellect and अहङ्कार: alter ego are mentioned as parts of अपरा प्रकृति:. Do they not appear to be relevant to जीवभूतां प्रकृति:, because अहङ्कार: alter ego, rather, survival instinct is manifest even in mosquitos, a dog in a family becomes saddened by any bereavement, because it has मनः mind, even tigers can be trained, because they have बुद्धि: intellect, the discretion of how to behave in a given situation.  

In भावार्थदीपिका of संत ज्ञानेश्वर the commentary on these verses is as follows → 

तरी अवधारीं गा धनंजया | हे महदादिक माझी माया | 

जैसी प्रतिबिंबे छाया | निजांगाची ||१५||

आणि इयेतें प्रकृति म्हणिजे | जे अष्टधा भिन्न जाणिजे | 

लोकत्रय निपजे | इयेस्तव ||१६||

हे अष्टधा भिन्न कैसी | ऐसा ध्वनि धरिसी जरी मानसीं | 

तरी तेचि गा आतां परियेसीं | विवंचना ||१७||

आप तेज गगन | मही मारुत मन | 

बुद्धि अहंकारु हे भिन्न | आठै भाग ||१८||

या आठांची जे साम्यावस्था | ते माझी परम प्रकृति पार्था | 

तिये नाम व्यवस्था | जीवु ऐसी ||१९||

जे जडातें जीववी | चेतनेतें चेतवी | 

मना करवीं मानवी | शोक मोहो ||२०||

पैं बुद्धीच्या अंगीं जाणणें | तें जिये जवळिकेचें करणें | 

जिया अहंकाराचेनि विंदाणें | जगचि धरिजे ||२१||

As can be seen, there is mention of मन, बुद्धि and अहङ्कार in the last two verses and these are associated with sustenance of the universe जगचि धरिजे 

Actually in the above verse #१५, there is mention of महदादिक माझी माया which has the reference of महदाद्याः प्रकृतिविकृतयः सप्त (सांख्यकारिका 3,8,22)  

(९) In शाङ्करभाष्यम् there is a commendation that the mention of the five elements भूमि: आपः अनल: वायुः खम् be considered the mention of their elemental characteristics तन्मात्रा, not of the elements themselves. Now, the respective तन्मात्रा: are गन्धः, रसः, रूपम्, स्पर्शः, शब्दः. We have ज्ञानेन्द्रियाणि sensory organs श्रोत्रं चक्षुःस्पर्शनं च रसनं घ्राणमेव च (गीता 15-9) to receive, absorb  and process these signals तन्मात्रा:. That is how जीवभूतां प्रकृति: has a direct correlation with the five elements भूमि: आपः अनल: वायुः खम् which are part of अपरा प्रकृति:.  

(१०) In his book “Gita as a Philosophy of God-Realization” गुरुदेव रानडे of निंबाळ mentions the realm of philosophy to be studied by three broad aspects – Ethics, Metaphysics and Spirituality. Note, metaphysics is the branch of philosophy that studies the fundamental nature of reality, including the first principles of being or existence, identity and change, space and time, cause and effect, necessity and possibility. 

The mention here of परा and अपरा प्रकृति: can be taken to relate to the metaphysical aspect. Since study of metaphysical aspects may not really lead to upliftment of the soul, which would be rather attained by spirituality, one may not spend much time and effort in the academics of metaphysics. One may rather put aside all the questions and just accept the details of परा and अपरा प्रकृति: as given, especially because here they are given by श्रीकृष्णभगवान् Himself.  

|| शुभमस्तु || 

===============

गीताभ्यासे ७-६ एतद्योनीनि भूतानि + ७-७ मत्तः परतरम् 

===============

We shall first do basic study of the verses one by one 

श्लोकः ७-६पदच्छेदैः 
एतद्योनीनि भूतानि सर्वाणीत्युपधारय ।अहं कृत्स्नस्य जगतः प्रभवः प्रलयस्तथा ॥ एतत्-योनीनि भूतानिसर्वाणि इति उपधारयअहम् कृत्स्नस्य जगतःप्रभवः प्रलय: तथा

शब्दाभ्यासाः 

  1. एतद्योनीनि (एतत्-योनीनि) – एतद् योनिः येषां तानि एतद्योनीनि (बहुव्रीहिः) 
    1. योनिः पुं, स्त्री, (यौति संयोजयतीति । यु + “वहिश्रिश्रुयुद्रुग्लाहात्वरिभ्यो नित् ।” उणा० ४ । ५१ । इति निः ।) आकरः । इति मेदिनी । ने, १६ ॥ कारणम् । 
    2. योनिः m. f. [यु-नि Uṇ.4.51] 1 Womb, uterus, vulva, the female organ of generation. -2 Any place of birth or origin, generating cause, spring, fountain; स्वासु योनिषु शाम्यति Ms.9.321; सा योनिः सर्ववैराणां सा हि लोकस्य निर्ऋतिः U.5.30; जगद्योनिरयोनिस्त्वम् Ku.2.9;4.43; oft. at the end of comp. in the sense of ‘sprung or produced from’; ये हि संस्पर्शजा भोगा दुःखयोनय एव ते Bg. 5.22. -3 A mine. -4 An abode, a place, repository, seat, receptacle. -5 Home, lair. -6 A family, stock, race, birth, form of existence; as मनुष्ययोनि, पक्षि˚, पशु˚ &c.
  2. भूतानि – भूत वि. अत्र नपुं. प्रथमा बहु. Note भूत भू-धातोः क्त-वि. Brought into being, brought to existence
  3. सर्वाणि – सर्व सर्व. अत्र नपुं. प्रथमा बहु. 
  4. इति – अव्ययम् as such 
  5. उपधारय – (उप+धृ)-धातोः प्रयोजकस्य लोटि म.पु. एक. 
  6. अहम् – अस्मद् सर्व. प्रथमैक. 
  7. कृत्स्नस्य – कृत्स्न वि. प्रायः नपुं. षष्ठी एक.  
  8. जगतः – जगत् नपुं. षष्ठी एक. 
  9. प्रभवः – procreation 
  10. प्रलय: – absorption , consummation  
  11. तथा – अव्ययम् as also

अन्वयार्थाः 

सर्वाणि भूतानि एतत्-योनीनि इति उपधारयKnow that all creation is born of ‘this’
तथा अहम् कृत्स्नस्य जगतःप्रभवः प्रलय: (इति उपधारय) Also (know) that I am the procreator as also the absorber of the entire universe

छन्दोविश्लेषणम् 

एतद्योनीनि भूतानि (८ अक्षराणि) “नि भूता” एतेषां मात्राः १-२-२ 

सर्वाणीत्युपधारय (८ अक्षराणि) “पधार” एतेषां मात्राः १-२-१  

अहं कृत्स्नस्य जगतः (८ अक्षराणि) “स्य जग” एतेषां मात्राः १-१-१ 

प्रभवः प्रलयस्तथा (८ अक्षराणि) “लयस्त” एतेषां मात्राः १-२-१ 

अस्मिन् (७-) श्लोके तृतीये पादे अपवादः अन्यथा अनुष्टुभ् छन्द: 

============

श्लोकः (७-७)पदच्छेदैः 
मत्तः परतरं नान्यत् किञ्चिदस्ति धनञ्जय ।मयि सर्वमिदं प्रोतं सूत्रे मणिगणा इव ॥ मत्तः परतरम् न अन्यत्किञ्चित् अस्ति धनञ्जयमयि सर्वम् इदम् प्रोतम्सूत्रे मणिगणा: इव

शब्दाभ्यासाः 

  1.  मत्तः (मत्+तस्) – from me. Note मत् is as such पञ्चमी-एक. of अस्मद्. तस् (तसिल्) is optional प्रत्ययः of पञ्चमी-एक. only. 
  2. परतरम् – different पर+तर is comparative degree of पर. 
  3. अन्यत् – सर्व. another अत्र नपुं. प्रथमैक. 
  4. किञ्चित् – (किम्+चित्) anything, a little  
  5. अस्ति – अस्-धातोः लटि प्र.पु. एक. 
    1. अस् असँ भुवि (to be, to exist) अदादिः, ०२.००६० परस्मैपदी, अकर्मकः, सेट् 
  6. धनञ्जय – अत्र संबोधनैक. 
    1. धनं जयतीति (उपपद-तत्पुरुषः) 
    2.  One who wins wealth, richness, may be of character also, hence wins the richness of public acclaim
  7. मयि – अस्मद् सर्व. सप्तम्येक. 
  8. सर्वम् – सर्व सर्व. अत्र नपुं. प्रथमैक. 
  9. इदम् – सर्व. अत्र नपुं. प्रथमैक. 
  10. प्रोतम् – प्रोत [प्र-वे-स्यूतौ-क्त संप्रसारणम्] अत्र नपुं. प्रथमैक. 1 Sewn, stitched; -2 Extended lengthwise or perpendicularly (opp. ओत). -3 Tied, bound, fastened; -4 Pierced, transfixed; -5 Passed or come through; -6 Set, inlaid -7 Joined, connected 
    1. वे वेञ् तन्तुसन्ताने (to weave, to sew, to compose, to knit) भ्वादिः, ०१.११६१ उभयपदी, सकर्मकः, अनिट्  
  11. सूत्रे – सूत्र thread नपुं. सप्तम्येक.
  12. मणिगणा: – पुं. प्रथमा बहु. 
    1. मणीनां गणाः (षष्ठी-तत्पुरुषः) 
    2. मणीनाम् – मणि bead, jewel, पुं. षष्ठी बहु. 
    3. गणाः – गण set पुं. प्रथमा बहु. 

अन्वयार्थाः 

धनञ्जय Ye, who wins wealth, richness
मत्तः परतरम् किञ्चित् अन्यत् न अस्ति (know that) there is nothing which is distant from me
सूत्रे मणिगणा: इव इदम् सर्वम् मयि प्रोतम् All this (creation) is entwined in me as are beads by a thread

छन्दोविश्लेषणम् 

मत्तः परतरं नान्यत् (८ अक्षराणि) “तरं ना” एतेषां मात्राः १-२-२ 

किञ्चिदस्ति धनञ्जय (८ अक्षराणि) “धनञ्ज” एतेषां मात्राः १-२-१  

मयि सर्वमिदं प्रोतं (८ अक्षराणि) “मिदं प्रो” एतेषां मात्राः १-२-२ 

सूत्रे मणिगणा इव (८ अक्षराणि) “गणा इ” एतेषां मात्राः १-२-१ 

अस्मिन् (७-) श्लोके अनुष्टुभ् छन्द:  

स्वाध्यायाः Notes of self study 

(१) These two verses are taken together because here is explanation that the existence or nonexistence of the entire universe is at His command. It seems there are many phraseology-options to translate प्रभवः प्रलय: in अहम् कृत्स्नस्य जगतः प्रभवः प्रलय: “procreation, absorption”, “existence or nonexistence”, “manifestation, going out of sight”, etc. 

(२) In एतत्-योनीनि भूतानि there is the pronoun एतत्. What does it stand for ? Maybe it stands for जीवभूतां परा प्रकृतिः as the continuation of the thought from the previous verse. From this one may guess that परा प्रकृतिः is the योनि: for सर्वाणि भूतानि. 

(३) The phrase सर्वाणि भूतानि is very comprehensive both from micro and macro perspectives. It comes to mind that the micro perspective can be sensed when we get itching sensations. Some microorganisms become active on our skin and cause the itching sensation. सर्वाणि भूतानि of course includes even those microorganisms. सर्वाणि भूतानि also includes the gigantic species like dinosaurs. 

(४) Since परा प्रकृतिः is His only as endorsed by the word मे in the previous verse, परा प्रकृतिः warrants to be understood as मे  योनि:. This is not any axiomatic understanding. This is very clearly stated in ⇒ 

मम योनिर्महद् ब्रह्म तस्मिन्गर्भं दधाम्यहम् ।

सम्भवः सर्वभूतानां ततो भवति भारत ॥ १४-३॥

सर्वयोनिषु कौन्तेय मूर्तयः सम्भवन्ति याः ।

तासां ब्रह्म महद्योनिरहं बीजप्रदः पिता ॥ १४-४॥

My womb is the great Brahman. There I conceive all the creation. O descendant of Bharat, that is how all creation happens. What all forms and species are produced, O son of Kunti, their birthplace is the Brahman and I am the seed-giving father. 

I do not intend to advance or preempt the study of these verses. But one can certainly appreciate the perfect relevance.  

(५) There is a simile in सूत्रे मणिगणा: इव इदम् सर्वम् मयि प्रोतम्. In a simile, there are two sets, what is similar to what, there being one-to-one correspondence between elements of both the sets. In Sanskrit the two sets are उपमेयानि and उपमानानि. Here the corresponding pairing elements are सूत्रे the उपमानम् and मयि the उपमेयम्, also मणिगणा: the उपमानम् and इदम् सर्वम् the उपमेयम्. This suggests the meaning “I am the thread, which intertwines all creation.” Isn’t this a beautiful, poetic presentation of a philosophical thought ? 

|| शुभमस्तु || 

===============

गीताभ्यासे ७- रसोऽहमप्सु + ७- पुण्यो गन्धः 

==============

श्लोकः पदच्छेदैः 
रसोऽहमप्सु कौन्तेय प्रभास्मि शशिसूर्ययोः ।प्रणवः सर्ववेदेषु शब्दः खे पौरुषं नृषु ॥ ७-८॥रस: अहम् अप्सु कौन्तेयप्रभा अस्मि शशिसूर्ययोः प्रणवः सर्ववेदेषुशब्दः खे पौरुषम् नृषु
पुण्यो गन्धः पृथिव्यां चतेजश्चास्मि विभावसौ ।जीवनं सर्वभूतेषु तपश्चास्मि तपस्विषु ॥ ७-९॥पुण्य: गन्धः पृथिव्याम् चतेज: च अस्मि विभावसौ ।जीवनम् सर्वभूतेषुतप: च अस्मि तपस्विषु

शब्दाभ्यासाः 

  1. रस: – रस पुं. 1’1 juiciness 
  2. अहम् – अस्मद् सर्व. 1’1 
  3. अप्सु – अप् स्त्री. 7’3 waters, liquids 
  4. कौन्तेय – पुं. सम्बोधनम् एक. 
  5. प्रभा स्त्री. 1’1 shining, brightness
  6. अस्मि – अस् इति धातुः | लटि उ.पु. एक. 
  7. शशिसूर्ययोः – पुं. 6’2 or 7’2
    1. शशी च सूर्यः च इति शशिसूर्यौ (इतरेतर-द्वन्द्वः) 
    2. शशी – शशिन् शशः अस्य अस्तीति one that has a hare, rabbit; the moon 
    3. सूर्यः पुं, (सरति आकाशे सुवति कर्मणि लोकं प्रेरयति वा । सृ गतौ सूप्रेरणेवा + “राजसूयसूर्यमृषोद्येति ।” ३ । १ । ११४ । इति क्यप्प्रत्ययेन माधुः ।) ग्रहविशेषः । अर्कपर्णः । इति मेदिनी ॥ बलिपुत्त्रः । इति केचित् ॥ 
  8. प्रणवः पुं. 1’1 पुं, (प्रकर्षेण नूयते स्तूयते आत्मा स्वेष्टदेवता वानेनेति । प्र + णुल स्तुतौ + “ऋदोरप् ।” ३ । ३ । ५७ । इति अप् । “उपसर्गादसमासेऽपि णोपदेशस्य ।” ८ । ४ । १४ । इति णत्वम् । यद्वा, ब्रह्मविष्णुमहेशरूपत्वात् प्रणम्यते इति । प्र + णम + कर्मणि घञ् । संज्ञापूर्बकत्वात् वृद्ध्यभावः । पृषोदरादित्वात् मस्य वः ।) ॐकारः । इत्यमरः । १ । ६ । ४ ॥ 
  9. सर्ववेदेषु पुं. 7’3 सर्वे वेदाः इति सर्ववेदाः तेषु । 
  10. शब्दः पुं. 1’1 (शब्द + भावे घञ् । यद्बा, शप् आक्रोशे+ “शाशपिभ्यां ददनौ ।” उणा ० ४ । ९७ । इति दन् । पकारस्य बकारः ।) श्रोत्रग्राह्यगुणपदार्थविशेषः । तत्पर्य्यायः । निनादः २ निनदः ३ ध्वनिः ४ ध्वानः ५ रवः ६ स्वनः ७ स्वानः ८ निर्घोषः ९ निर्हादः १० नादः ११ निःस्वानः १२ निःस्वनः १३ आरवः १४ आरावः १५ संरावः १६ विरावः १७ । इत्यमरः ॥ 
  11. खे नपुं. 7’1 खम् sky 
  12. पौरुषम् नपुं. 1’1 पुरुषस्य इदम् इति (पुरुष + अण् ।) पुरुषस्य भावः । पुरुषस्य कर्म्म । पुरुषस्य तेजः । इति मेदिनी ॥ manliness 
  13. नृषु नृ पुं. 7’3 [नी-ऋन् डिच्च; cf. Uṇ.2.101.] (Nom. sing. ना, gen. pl. नृणाम् or नॄणाम्) 1 A man, a person whether male or female 
  14. पुण्य: – पुण्य वि. अत्र पुं. 1’1 पुण्यम् अस्य अस्तीति [Uṇ.5.15. पूञो यण् णुक् ह्रस्वश्च ॥ यत्प्रत्ययः । पुण्यम् ।]  Holy, sacred, pure 
    1. पू पूञ् पवने (to purify, to cleanse) क्र्यादिः, ०९.००१४ उभयपदी, सकर्मकः, सेट् 
    2. पुण्यम् Virtue, religious or moral merit 
  15. गन्धः पुं. 1’1 गन्ध + पचाद्यच् ।) आमोदः । इति विश्वः । स तु घ्राणग्राह्यपृथिवीगुणः । 
  16. पृथिव्याम् पृथिवी स्त्री. 7’1 
    1.  पृथिवी स्त्री, (प्रथते विस्तारं यातीति । प्रथ + “प्रथेः षिवन् संप्रसारणञ्च ।” उणा० १ । १५० । इति षिवन् सम्प्रसारणञ्च । ङीष् ।) मर्त्त्याद्यधिष्ठानभूता । तत्पर्य्यायः । भूः २ भूमिः ३ अचला ४ अनन्ता ५ रसा ६ विश्वम्भरा ७ स्थिरा ८धरा ९ धरित्री १० धरणी ११ क्षौणी १२ ज्या १३ काश्यपी १४ क्षितिः १५ सर्व्वंसहा १६ वसुमती १७ वसुधा १८ उर्व्वी १९ वसुन्धरा २० गोत्रा २१ कुः २२ पृथ्वी २३ क्ष्मा २४ अवनिः २५ मेदिनी २६ मही । इत्यमरः । 
  17. च – 0’0 
  18. तेज: – तेजस् नपुं. 1’1 (तेजयति तेज्यतेऽनेन वा । तिज् निशाने + “सर्व्वधातुभ्योऽसुन् ।” उणां । ४ । १८८ । इति असुन् ।) दीप्तिः । 
  19. विभावसौ विभावसु पुं. 7’1 विभा प्रभा एव वसु समृद्धिर्यस्य । सूर्य्यः । अर्कवृक्षः । अग्निः । 
    1. वसु, क्ली, (वसत्यनेनेति । वस + “शॄस्वृस्निहीति ।” उणा० १ । ११ । इति उः ।) रत्नम् । धनम् । इत्यमरः ॥
  20. जीवनम् नपुं. 1’1 जीव्यतेऽनेनेति । जीव + करणे ल्युट् ।) वृत्तिः । 
    1. जीव + भावे ल्युट् ।) प्राणधारणम् । इति मेदिनी । 
  21. सर्वभूतेषु नपुं. 7’3 सर्वेषु भूतेषु इति सर्वभूतेषु 
  22. तप: तपस् नपुं. 1’1 तपति तापयति वा । तप उपतापे + “सर्व्वधातुभ्योऽसुन् ।” उणां । ४ । १८८ । इति असुन् ।) वैधक्लेशजनकं कर्म्म । 
    1. 1 Warmth, heat, fire, light;. -2 Pain, suffering;. -3 Penance, religious austerity, mortification; -4 Meditation connected with the practice of personal self-denial or bodily mortification; -5 Moral virtue, merit. 
  23. तपस्विषु तपस्विन् वि. अत्र पुं. 7’3 तपस् + अस्त्यर्थे विनिः । तपः अस्ति अस्य इति तपस्विन् 

अन्वयार्थाः 

कौन्तेय Eh son of Kunti
(1) अहम् अप्सु रस: (अस्मि) I am tastefulness, juiciness in waters, liquids
(2) शशिसूर्ययोः प्रभा अहम् अस्मि I am the shine, brilliance of the sun and the moon
(3) सर्ववेदेषु प्रणवः (अहम् अस्मि) I am the Omkar in all Vedas
(4) खे शब्दः (अहम् अस्मि) I am the sound in sky
(5) नृषु पौरुषम् (अहम् अस्मि) I am manliness in men 
(6) पृथिव्याम् च पुण्य: गन्धः (अहम् अस्मि) I am the sacred scent in the earth
(7) विभावसौ तेज: च (अहम्) अस्मि  I am the shine, brilliance in all those objects, entities, which have that richness
(8) सर्वभूतेषु जीवनम् (अहम् अस्मि) I am life in all creation
(9) तपस्विषु तप: च (अहम्) अस्मि  I am asceticism in ascetics

छन्दोविश्लेषणम् 

रसोऽहमप्सु कौन्तेय (८ अक्षराणि) “प्सु कौन्ते” एतेषां मात्राः १-२-२ 

प्रभास्मि शशिसूर्ययोः (८ अक्षराणि) “शिसूर्य” एतेषां मात्राः १-२-१  

प्रणवः सर्ववेदेषु (८ अक्षराणि) “र्ववेदे” एतेषां मात्राः १-२-२ 

शब्दः खे पौरुषं नृषु (८ अक्षराणि) “रुषं नृ” एतेषां मात्राः १-२-१ 

अस्मिन् (७-) श्लोके अनुष्टुभ् छन्द:  

पुण्यो गन्धः पृथिव्यां च  (८ अक्षराणि) “पृथिव्यां” एतेषां मात्राः १-२-२ 

तेजश्चास्मि विभावसौ (८ अक्षराणि) “विभाव” एतेषां मात्राः १-२-१  

जीवनं सर्वभूतेषु (८ अक्षराणि) “र्वभूते” एतेषां मात्राः १-२-२ 

तपश्चास्मि तपस्विषु (८ अक्षराणि) “तपस्वि” एतेषां मात्राः १-२-१ 

अस्मिन् (७-) श्लोके अनुष्टुभ् छन्द:  

स्वाध्यायाः Notes of self study 

(१) In all the nine statements in अन्वयार्थाः there are pairs of words in सप्तमी and प्रथमा such as अप्सु रस: 

  • Out of the nine statements the four अप्सु रस: in #1, खे शब्दः in #4, पृथिव्याम् गन्धः in #6 and विभावसौ तेज: in #7 refer to four of the five महाभूतानि. Actually रसः, शब्दः, गन्धः are तन्मात्रा-s of the respective महाभूतम्. 
  • The तन्मात्रा of तेजः is रूपम् which includes shape, size, color, texture et al. 
  • Note तन्मात्रं, क्ली, (तदेवेति । तत् + एवार्थे मात्रच् । यद्बा, सा मात्रा यस्य ।) अपञ्चीकृतरूपरसगन्धस्पर्शशब्दानां संज्ञा । यथा, – “इमान्येव सूक्ष्मभूतानि तन्मात्राण्यपञ्चीकृतानि चोच्यन्ते । एतेभ्यः सूक्ष्मशरीराणि स्थूलभूतानि चोत्पद्यन्ते ।” इति वेदान्तसारः । २७ ॥ 
  • तन्मात्रम् 1 merely that, only a trifle, a very small quantity; तन्मात्रादेव कुपितो राजा Ks.6.15. -2 (in phil.) a subtle and primary element (such as शब्द, स्पर्श, रूप, रस and गन्ध) तन्मात्राण्यविशेषाः (सांख्यकारिका 38); गणस्तन्मात्रपञ्चकश्चैव (सांख्यकारिका 24); (भागवतम् 11.24.7). 
  • With the above detail of तन्मात्रा, one wonders whether the तन्मात्रा: – शब्द, स्पर्श, रूप, रस and गन्ध are really the “subtle and primary elements” or characteristic features of the महाभूतानि पृथ्वी-आप-तेज-वायु-आकाश. 
    1. As explained earlier, रूपम् the तन्मात्रा of तेजः includes shape, size, color, texture, bright, dull, dark, et al. 
    2. Similarly शब्द: the तन्मात्रा of खम् is not just that sound, which is audible to the human ear. The sound has a range of frequencies from subsonic to ultrasonic. 
    3. स्पर्शः the तन्मात्रा of वायुः the fifth महाभूतम् which is not mentioned, can be as pleasant as of a zephyr or as harsh as that of a blizzard. 
    4. रस: the तन्मात्रा of आपः has broadly six tastes sour, salty, bitter, sweet, pungent, astringent with infinite number of permutations and combinations thereof.
    5. गन्ध: the तन्मात्रा of पृथिवी also ranges from soft sweet to sharp odour. 
    6. One common thing in all these तन्मात्रा: is the चेतना excitation, which they cause. Since all excitements are waves, may be ripples or may be tornadoes, one may see all creation, sustenance, absorption and release across the entire universe as manifestation of the theory of waves. By my thinking, the most appropriate Sanskrit word for it is हर्षः as in रोमहर्षश्च जायते (1-29) or हृष्टरोमा धनञ्जयः (11-14)

(२) The elemental characteristics in the phrases शशिसूर्ययोः प्रभा and विभावसौ तेज: seems to be one and the same, because there is no significant difference in the meaning of प्रभा, विभा and/or तेज:. But on a finer deliberation विभावसु seems to be an inclusive adjectival term, including all the shining stars in the sky on the one hand and gemstones also on the other. Actually like the stars, gemstones also treasure their shine as their wealth. In fact विभावसु meaning anything which has its shine as its wealth, brings to mind the nursery rhyme “Twinkle, twinkle little star, how I wonder what you are !”  

  • The thought that शशिसूर्ययोः प्रभा and विभावसौ तेज: seems to be one and the same is sort of endorsed in तेजस्तेजस्विनामहम् (7-10, also 10-36). 

(३) In अन्वयार्थ: #3, I have paraphrased the meaning of the phrase #3 सर्ववेदेषु प्रणवः (अहम् अस्मि) as “I am the Omkar in all Vedas”. Admittedly this is too verbatim or mundane, because प्रणवः the Omkar is a philosophical term. Also ॐकारध्यानम् is a योग-practice. People have written books on ॐ i.e. प्रणवः, i.e. Me अहम्. 

  • The word वेद: is from धातुः विद् विदँ ज्ञाने (to understand, to learn, to know, to realize, to experience, to be sad, to meditate, to think) अदादिः, ०२.००५९  परस्मैपदी, सकर्मकः, सेट्. So वेदः means a book of knowledge. 
  • Etymology of प्रणवः is प्रकर्षेण नूयते स्तूयते आत्मा स्वेष्टदेवता वानेनेति 
  • Hence meaning of सर्ववेदेषु प्रणवः (अहम् अस्मि) becomes one who is eulogised in all वेदा: is Myself only. Rather, the essence of all knowledge is Me. 
  • Rather, “know Me and you would have known everything, that is worth knowing”. 
  • So, study of गीता should be to understand, rather, to get realization of the श्रीकृष्णतत्त्वम् – of oneself, by oneself, for oneself and praying that such fraternity grows across the universe ! 
  • This thought of study of गीता for understanding श्रीकृष्णतत्त्वम् is correct also because in all the nine statements in अन्वयार्थाः connote श्रीकृष्ण: giving details of ‘what I am’ and not of ‘who I am’. That He should be understood तत्त्वतः has been advocated in जन्म कर्म च मे दिव्यमेवं यो वेत्ति तत्त्वतः (4-9) कश्चिन्मां वेत्ति तत्त्वतः (7-3) 

(४) The same logic is contained in 

  • अहम् पौरुषं नृषु 
  • अहम् जीवनं सर्वभूतेषु 
  • अहम् तप: तपस्विषु 

(५) The mention अहम् जीवनं सर्वभूतेषु brings to mind a line in a Psalm 46:10 NIV “Be still and know that I am God.” When I raised this point with Ms. Winnie Mainza, a Zambian, who was a living-in maid at my daughter’s place, she narrated an interesting, self-speaking incident of her childhood. Her mother was walking back to her home, carrying on her head water in a large pitcher. She stumbled, the pitcher fell down and all the water spilled out. Just when the thought came to her mind that the stumble should not have happened when she was returning home, a serpent crossed the footpath. She thought, “It was He, who had decided that right of passage at that instant belonged to the serpent. But the serpent was not to hurt her either.” “Be still and know that I am God.” अहम् जीवनं सर्वभूतेषु !! 

  • One can also surmise that अहम् जीवनं सर्वभूतेषु includes the basic survival instinct in all beings. Possibly a good recent or current example is of variants of Corona virus emerging from time to time. 

(६) Deliberating on अहम् तप: तपस्विषु it comes to mind that if a तपस्वी is an ascetic, meaning of ‘ascetic’ is given as ‘not allowing yourself physical pleasures, especially for religious reasons’. But basically तपस्वी is one who leads his life practicing तप:. That becomes a prompt to check what तप: is. May I suggest that तप: is threefold – शारीरं तपः, वाङ्मयं तपः, मानसं तपः as detailed elaborately in 17-14 to 17-16 

देवद्विजगुरुप्राज्ञपूजनं शौचमार्जवम् ।

ब्रह्मचर्यमहिंसा च शारीरं तप उच्यते ॥ १७-१४॥

अनुद्वेगकरं वाक्यं सत्यं प्रियहितं च यत् ।

स्वाध्यायाभ्यसनं चैव वाङ्मयं तप उच्यते ॥ १७-१५॥

मनः प्रसादः सौम्यत्वं मौनमात्मविनिग्रहः ।

भावसंशुद्धिरित्येतत्तपो मानसमुच्यते ॥ १७-१६॥

The idea of quoting these श्लोकाः here is to provide a prompt to those students of गीता, who should know that words like तप: are very elaborately detailed in गीता itself, though much later. But basically one should not go by mundane translations as तपस्वी is an ascetic, and ‘ascetic’ is one ‘not allowing oneself physical pleasures’. This is not totally incorrect. But it is not completely correct either. 

In economics, human wants are mentioned to be ‘needs, comforts and luxuries’. An ascetic a तपस्वी would not indulge in comforts and luxuries. A beggar also lives as frugally. Is he a तपस्वी ? Not at all. Because तपस्वी should also practice देवद्विजगुरुप्राज्ञपूजनं शौचमार्जवम् et al. 

गीता should be studied to understand how to live one’s life.  

शुभमस्तु 

==============

गीताभ्यासे ७-१०  बीजं मां सर्वभूतानाम् + ७-११ बलं बलवतां चाहम् 

==================

श्लोकः पदच्छेदैः 
बीजं मां सर्वभूतानां विद्धि पार्थ सनातनम् ।बुद्धिर्बुद्धिमतामस्मि तेजस्तेजस्विनामहम् ॥ ७-१०॥बीजम् माम् सर्वभूतानाम् विद्धि पार्थ सनातनम् ।बुद्धि: बुद्धिमताम् अस्मि तेज: तेजस्विनाम् अहम् 
बलं बलवतां चाहं कामरागविवर्जितम् ।धर्माविरुद्धो भूतेषु कामोऽस्मि भरतर्षभ ॥ ७-११॥बलम् बलवताम् च अहम् कामरागविवर्जितम् ।धर्म-अविरुद्ध: भूतेषु काम: अस्मि भरतर्षभ 

अन्वयार्थाः 

पार्थ Eh son of Pruthaa
माम् सर्वभूतानाम् सनातनम् बीजम् विद्धि Know me to be the ever-present seed of all creation
अहम् बुद्धिमताम् बुद्धि: (अस्मि) I am the intellect of all magi 
तेजस्विनाम् तेज: (अस्मि)I am the brilliance of the shining things 
अहम् बलवताम् कामरागविवर्जितम् बलम् च अस्मि I am that strength of all strong entities, which is devoid of any desire or affection
भरतर्षभ Eh ye the preeminent among descendants of Bharat
(अहम्) भूतेषु धर्म-अविरुद्ध: काम: अस्मि I am that progenitive in all creation, which is not antithetic to sustenance and prevalence of righteousness

शब्दाभ्यासाः 

  1. बीजम् – बीज नपुं. 2’1 / बीजम् 1 Seed (fig. also), seedcorn, grain; अरण्य- बीजाञ्जलिदानलालिताः Ku.5.15; बीजाञ्जलिः पतति कीटमुखावलीढः Mk.1.9; R.19.57; Ms.9.33. -2 A germ, element. -3 Origin, source, cause; 
  2. माम् – अस्मद् सर्व. 2’1 
  3. सर्वभूतानाम् – सर्वभूत नपुं. 6’3 / सर्वाणि भूतानि इति सर्वभूतानि, तेषाम् / 
  4. विद्धि – विद्-धातोः लोटि मध्यमपु. एक. / विद् विदँ ज्ञाने (to understand, to learn, to know, to realize, to experience, to be sad, to meditate, to think) अदादिः, ०२.००५९ परस्मैपदी, सकर्मकः, सेट् 
  5. पार्थ – पार्थ पुं. संबोधनमेक. / पृथायाः अयमिति पार्थः / 
  6. सनातनम् – सनातन वि. अत्र नपुं. 2’1 / त्रि, (सनाभवः । सायञ्चिरमिति ट्युट्युलौ तुट् च ।) नित्यम् । इत्यमरः ॥ सुनिश्चलः । इति विश्वः ॥ सनातन a. (-नी f.) 1 Perpetual, constant, eternal, permanent; ज्वलन्मणिव्योमसदां सनातनम् Ki.8.1; एष धर्मः सनातनः. -2 Firm, fixed, settled; एष धर्मः सनातनः U.5.22. -3 Primeval, ancient. 
  7. बुद्धि: – intellect स्त्री. 1’1 
  8. बुद्धिमताम् – बुद्धिमत् वि. अत्र पुं. 6’3 
  9. अस्मि – अस्-धातोः लटि उ.पु. एक. 
  10. तेज: – तेजस् नपुं. 1’1 
  11. तेजस्विनाम् – तेजस्विन् वि. अत्र पुं. 6’3 / तेजस्विन् a. (-नी f.) 1 Brilliant, bright. -2 Powerful, heroic, strong; न तेजस्तेजस्वी प्रसृतमपरेषां विषहते U.6.14; Ki.16.16. -3 Dignified, noble. -4 Famous, illustrious. -5 Violent; Bṛi. S.101.2. -6 Haughty. -7 Lawful. / तेजस्वी, [न्] त्रि, (तेजोऽस्त्यस्येति । विनिः ।) तेजोयुक्तः । 
  12. अहम् – अस्मद् सर्व. 1’1
  13. बलम् – बल strength नपुं. 1’1 
  14. बलवताम् – बलवत् वि. अत्र पुं. 6’3 
  15. कामरागविवर्जितम् – वि. नपुं. 1’1 / कामेन रागेण च विवर्जितम् / 
    1. कामः [कम्-घञ्] 1 Wish, desire; संतानकामाय R.2.65,3.67; oft. used with the inf. form; गन्तुकामः desirous to go; संगात्संजायते कामः Bg.2.62; Ms.2.94. -2 Object of desire; सर्वान् कामान् समश्नुते Ms.2.5; Bṛi. Up.1.3.28. Kaṭh. Up.1.25. -3 Affection, love. -4 Love or desire of sensual enjoyments, considered as one of the ends of life (पुरुषार्थ); cf. अर्थ and अर्थकाम. 
    2. रागः [रञ्ज्-भावे घञ् नि˚ नलोपकुत्वे] 1 (a) Colouring, dyeing, tinging. (b) Colour, hue, dye; वचस्तत्र प्रयोक्तव्यं यत्रोक्तं लभते फलम् । स्थायीभवति चात्यन्तं रागः शुक्लपटे यथा ॥ Pt.1.33. -2 Red colour, redness; अधरः किसलयरागः Ś.1.21; Śi.8.15; Ki.16.46. -3 Red dye, red lac; रागेण बालारुणकोमलेन चूतप्रवालोष्ठमलंचकार Ku.3.30;5.11. -4 Love, passion, affection, amorous or sexual feeling; मलिनेऽपि रागपूर्णाम् Bv.1.100 (where it means ‘redness’ also); Śi.17.2; अथ भवन्तमन्तरेण कीदृशोऽस्या दृष्टिरागः Ś.2; see चक्षूराग also; चरणयुगलादिव हृदयमविशद्रागः K.142. -5 Feeling, emotion, sympathy, interest. -6 Joy, pleasure. -7 Anger, wrath; निध्वनज्जवहारीभा भेजे रागरसात्तमः Śi. 19.34. -8 Loveliness, beauty.
    3. विवर्जित p. p. 1 Left, abandoned. -2 Shunned. -3 Deprived of, destitute of, without (usually in comp.); प्रधानोऽप्यप्रधानः स्याद्यदि सेवाविवर्जितः Pt.1.34. -4 Given, distributed. -5 That from which anything is subtracted; diminished by. 
    4. कामरागविवर्जित – devoid of desire or affection or bias or hatred 
  16. धर्माविरुद्ध: – वि. पुं. 1’1 / न विरुद्धः इति अविरुद्धः / धर्मस्य अविरुद्धः इति धर्माविरुद्धः 
    1. धर्मः dharmaḥ [ध्रियते लोकोऽनेन, धरति लोकं वा धृ-मन्; cf. Uṇ 1. 137] 1 Religion; the customary observances of a caste, sect, &c. -2 Law, usage, practice, custom, ordinance, statue. -3 Religious or moral merit, virtue, righteousness, good works (regarded as one of the four ends of human existence); अनेन धर्मः सविशेषमद्य मे त्रिवर्ग- सारः प्रतिभाति भाविनि Ku.5.38, and see त्रिवर्ग also; एक एव सुहृद्धर्मो निधनेऽप्यनुयाति यः H.1.63. -4 Duty, prescribed course of conduct; षष्ठांशवृत्तेरपि धर्म एषः Ś.5.4; Ms.1.114. -5 Right, justice, equity, impartiality. -6 Piety, propriety, decorum. -7 Morality, ethics
    2. अविरुद्ध a. 1 Not opposed, compatible, consistent with. -2 Living together. -3 Unobstructed, unhindered, unimpeded. -4 Allowed; proper; 
    3. धर्माविरुद्धः – Not antithetic to righteousness, conducive to social good    
  17. भूतेषु – भूत नपुं. 7’3 
  18. भरतर्षभ – वि. पुं. संबोधनमेक. / भरतेषु ऋषभः इव इति भरतर्षभः / भरतः इति भरतवंशीयः / 

छन्दोविश्लेषणम् 

बीजं मां सर्वभूतानां (८ अक्षराणि) “र्वभूता” एतेषां मात्राः १-२-२ 

विद्धि पार्थ सनातनम् (८ अक्षराणि) “सनात” एतेषां मात्राः १-२-१ 

बुद्धिर्बुद्धिमतामस्मि (८ अक्षराणि) “मताम(स्मि)” एतेषां मात्राः १-२-२ 

तेजस्तेजस्विनामहम् (८ अक्षराणि) “स्विनाम” एतेषां मात्राः १-२-१ 

अस्मिन् (७-१०) श्लोके अनुष्टुभ् छन्द:  

बलं बलवतां चाहं (८ अक्षराणि) “वतां चा” एतेषां मात्राः १-२-२ 

कामरागविवर्जितम् (८ अक्षराणि) “विवर्जि” एतेषां मात्राः १-२-१ 

धर्माविरुद्धो भूतेषु (८ अक्षराणि) “द्धो भूते” एतेषां मात्राः -२-२ 

कामोऽस्मि भरतर्षभ (८ अक्षराणि) “रतर्ष” एतेषां मात्राः १-२-१ 

अस्मिन् (७-११) श्लोके तृतीये पादे अपवादः अन्यथा अनुष्टुभ् छन्द: 

 स्वाध्यायाः Notes of self study 

(१)  In the previous two verses there were pairs of words in सप्तमी and प्रथमा अप्सु रसः, खे शब्दः, तपस्विषु तप:. Here pairs बुद्धिमताम् बुद्धि:, तेजस्विनाम् तेज:, बलवताम् बलम् are षष्ठी and प्रथमा. There are many such pairs in दशमोऽध्यायः. One can say that such narration of pairs really starts here in सप्तमोऽध्यायः and continues in दशमोऽध्यायः. 

Here the pairs अप्सु रसः, खे शब्दः, तपस्विषु तप:, बुद्धिमताम् बुद्धि:, तेजस्विनाम् तेज:, बलवताम् बलम् point to the essential qualitative attribute of different things. 

In दशमोऽध्यायः the pairs such as मरुतां मरीचिः, नक्षत्राणां शशी, रुद्राणां शङ्करः, सेनानीनां स्कन्दः, सर्ववृक्षाणामश्वत्थः, अक्षराणामकारः etc. mention the preeminent in a set, such as भृगुः among महर्षी-s, नारदः among देवर्षी-s, व्यासः among मुनी-s, etc. 

The common thing in all these statements is that whether the essential qualitative attribute or the preeminent in a set, “all that is Me अहम् अस्मि”.  

(२) माम् सर्वभूतानाम् सनातनम् बीजम् विद्धि is a comprehensively inclusive statement encompassing the whole creation. The word सनातनम् meaning ever-present is inherent of eternity. 

(३) There is a message in कामरागविवर्जितम् बलम् that बलम् strength of any type, even political strength, strength of power should be कामरागविवर्जितम् devoid of any desire or affection. Being devoid of affection means devoid of favouritism. 

Comes to mind a सुभाषितम् 

ऐश्वर्यस्य विभूषणं सुजनता शौर्यस्य वाक्संयमः । 

ज्ञानस्योपशमः श्रुतस्य विनयो वित्तस्य पात्रे व्ययः । 

अक्रोधस्तपसः क्षमा बलवतां धर्मस्य निर्व्याजता । 

सर्वेषामपि सर्वकारणमिदं शीलं वरं भूषणम् । 

In this सुभाषितम् the phrases शौर्यस्य वाक्संयमः “if there is might, there is no need to brag about it” and क्षमा बलवताम् “pardoning is adoration for strength” are compatible with कामरागविवर्जितम् बलम् strength devoid of desire and affection. 

  • Actually the word राग: has inclusiveness for all sorts of interpersonal relationships. Interestingly almost all types of interpersonal relationship are summarised in सुहृनमित्रार्युदासीनमध्यस्थद्वेष्यबन्धुषु । साधुष्वपि च पापेषु समबुद्धिर्विशिष्यते ॥६-९॥See, types of interpersonal relationships sort of enumerated here are सुहृत् well-wisher मित्र friend अरि enemy उदासीन indifferent, staying aloof मध्यस्थ mediating द्वेष्य hatred बन्धु affectionate साधु gentlemanly पाप meritting empathy. The word राग: has inclusiveness for all the interpersonal relationships. 
  • कामरागविवर्जितम् बलम् connotes समबुद्धित्वम् 

In the phrase धर्म-अविरुद्ध: काम: the meaning of धर्म-अविरुद्ध: is what is not opposed to social good and meaning of  काम: is marital relationship. In all societies, there is the custom of solemnizing marriages, which is primarily a social endorsement of not only the couple living together but also of the sextual relationship between the two. The custom of solemnizing marriages is also a social endorsement of the progeny resulting from that. 

धर्म-अविरुद्ध: काम: is also disapproval of infidelity and of extra-marital relationships. 

Both धर्म-अविरुद्ध: काम: and कामरागविवर्जितम् बलम् disapprove rape i.e. oppressive sex. 

(४) All in all at the root of all these statements, one can read tenets of sociological thought, which has been mentioned as लोकसंग्रहः in लोकसंग्रहमेवापि संपश्यन् कर्तुमर्हसि (3’20). One and all should always be mindful of the sociological responsibilities inherent to our living in this world means being a member of the society, rather, a member of the vast family which is inclusive of the whole world वसुधैव कुटुम्बकम्, rather, being a responsible element of the vast universal ecosystem. 

शुभमस्तु 

==============

गीताभ्यासे ७-१२ ये चैव सात्त्विका भावा + ७-१३ त्रिभिर्गुणमयैर्भावैर्-

=================

श्लोकः पदच्छेदैः 
ये चैव सात्त्विका भावा राजसास्तामसाश्च ये ।मत्त एवेति तान्विद्धि न त्वहं तेषु ते मयि ॥ ७-१२॥ये च एव सात्त्विकाः भावाः राजसाः तामसाः च ये मत्तः एव इति तान् विद्धि न तु अहम् तेषु ते मयि 
त्रिभिर्गुणमयैर्भावै-रेभिः सर्वमिदं जगत् ।मोहितं नाभिजानाति मामेभ्यः परमव्ययम् ॥ ७-१३॥त्रिभिः गुणमयैः भावैः एभिः सर्वम् इदम् जगत् मोहितम् न अभिजानाति माम् एभ्यः परम् अव्ययम् 

अन्वयार्थाः 

ये भावाः सात्त्विकाः एव  Those characteristics which connote chastity
ये राजसाः च तामसाः च And those that connote mediocrity and those that connote inferiority
तान् मत्तः एव इति विद्धि Understand them all to be from me only, only by my doing them so 
न तु अहम् तेषु But I am not in them
ते मयि They are in Me.
एभिः त्रिभिः गुणमयैः भावैः मोहितम् इदम् सर्वम् जगत् माम् एभ्यः परम् अव्ययम् न अभिजानाति All this world, the knowledge base of which is clouded by these threefold characteristics does not understand that I am always beyond them and such of me is eternal. 

शब्दाभ्यासाः 

  1. ये – यत् सर्व. अत्र पुं. 1’3 
  2. च – अव्ययम् 
  3. एव – अव्ययम् 
  4. सात्त्विकाः – सात्त्विक having chastity or positivity वि. अत्र पुं. 1’3 / सात्त्विक a. (-की f.) [सत्वगुणेन तत्कार्येण मनसा वा निर्वृत्तः ठञ्] 1 Real, essential. -2 True, genuine, natural. -3 Honest, sincere, good. -4 Virtuous, amiable. -5 Vigorous. -6 Endowed with the quality Sattva (goodness). -7 Belonging to or derived from the Sattva quality; 
  5. भावाः – भाव पुं. 1’3 / भाव: – [भू-भावे घञ्] 1 Being, existing, existence; नासतो विद्यते भावः Bg.2.16. -2 Becoming, occurring, taking place. -3 State, condition, state of being; लताभावेन परिणतमस्या रूपम् V.4; U.6.23; so कातरभावः, विवर्णभावः &c. -4 Manner, mode. -6 Rank, station, position, capacity; देवीभावं गमिता K. P.10; so प्रेष्यभावम्, किंकरभावम् &c. -6 (a) True condition or state, truth, reality; परं भावमजानन्तः Bg.7.24; इति मत्वा भजन्ते मां बुधा भावसम- न्विताः 10.8. (b) Sincerity, devotion; त्वयि मे भावनिबन्धना रतिः R.8.52;2.26. -7 Innate property, disposition, nature, temperament; स तस्य स्वो भावः प्रकृतिनियतत्वादकृतकः U.6.14. -8 Inclination or disposition of mind, idea, thought, opinion, supposition; हृदयनिहितभावा गूढमन्त्रप्रचाराः किमपि विगणयन्तो बुद्धिमन्तः सहन्ते Pt.3.43; Ms.8.25;4.65; निकृष्टोत्कृष्टयोर्भावं यास्तु गृह्णन्ति ताः स्त्रियः Bu. Ch.4.23. -9 Feeling, emotion, sentiment; 
  6. राजसाः – राजस mediocre वि. अत्र पुं. 1’3 
  7. तामसाः – तामस having negativity or darkness वि. अत्र पुं. 1’3 
  8. मत्तः (मत+ तः) – (मत् – समासेषु अस्मद्-सर्वनाम्नः एकवचनार्थकं पूर्वपदम्) / (तः – पञ्चमीविभक्त्याः पर्यायी प्रत्ययः तसिल्)
  9. इति – अव्ययम् 
  10. तान् – तत् सर्व. अत्र पुं. 2’3 
  11. विद्धि – विद्-धातोः लोटि मध्यमपु. एक. / विद् विदँ ज्ञाने (to understand, to learn, to know, to realize, to experience, to be sad, to meditate, to think) अदादिः, ०२.००५९ परस्मैपदी, सकर्मकः, सेट् 
  12. न – अव्ययम् 
  13. तु – अव्ययम् 
  14. अहम् – अस्मद् सर्व. 1’1 
  15. तेषु – तत् सर्व. अत्र पुं. 7’3 
  16. ते – तत् सर्व. अत्र पुं. 1’3 
  17. मयि – अस्मद् सर्व. 7’1 
  18. त्रिभिः – त्रि three संख्यावि. अत्र पुं. 3’3  
  19. गुणमयैः – गुणमय वि. अत्र पुं. 3’3 / गुणमय Consisting of the three constituent properties of nature.
  20. भावैः – भाव पुं. 3’3 / see #5 above 
  21. एभिः – इदम् सर्व. अत्र पुं. 3’3 
  22. सर्वम् – सर्व सर्व. अत्र नपुं. 1’1 
  23. इदम् सर्व. अत्र नपुं. 1’1 
  24. जगत् the world नपुं. 1’1 
  25. मोहितम् – मुह्-धातोः प्रयोजकस्य क्त-वि. मोहित अत्र नपुं. 1’1 
    1. मुह् मुहँ वैचित्त्ये (to lose senses, to faint, to be foolish, to err) दिवादिः, ०४.००९५ परस्मैपदी, अकर्मकः, वेट् 
  26. अभिजानाति – (अभि+ज्ञा) इति धातुः / तस्य लटि प्र.पु. एक. / अभिज्ञा 9 U. 1 To recognize, discern; (सा) नाभ्यजानान्नलं नृपम् Mb. -2 To know, understand, be acquainted with, be aware of, perceive
  27. माम् – अस्मद् सर्व. 2’1 
  28. एभ्यः – इदम् सर्व. अत्र पुं. 5’3 
  29. परम् – पर वि. अत्र पुं. 2’1 
  30. अव्ययम् – अव्यय वि. अत्र पुं. 2’1 / न व्ययः यस्य सः अव्ययः (बहुव्रीहिः) 
    1. व्ययः – पुं, (वि + इ + अच् ।) अर्थस्यापगमः । वित्तसमुत्सर्गः । इति शब्दरत्नावली ॥  
    2. व्ययः 1 (a) Loss, disappearance, destruction; आपाद्यते न व्ययमन्तरायैः कच्चिन्महर्षेस्त्रिविधं तपस्तत् R.5.5;12.23. (b) Cost, sacrifice; प्राणव्ययेनापि मया विधेयः Māl.4.5; Ku.3.23. -2 Hindrance, obstacle; भूयस्तपोव्ययो मा भूत् R.15.37. -3 Decay, decline, overthrow, downfall. 
    3. अव्ययम् – indestructible, non-decaying, constant, permanent, eternal

छन्दोविश्लेषणम् 

ये चैव सात्त्विका भावा (८ अक्षराणि) “त्त्विका भा” एतेषां मात्राः १-२-२ 

राजसास्तामसाश्च ये (८ अक्षराणि) “मसाश्च” एतेषां मात्राः १-२-१ 

मत्त एवेति तान्विद्धि (८ अक्षराणि) “ति तान्वि(द्धि)” एतेषां मात्राः १-२-२ 

न त्वहं तेषु ते मयि (८ अक्षराणि) “षु ते म” एतेषां मात्राः १-२-१ 

अस्मिन् (७-) श्लोके अनुष्टुभ् छन्द:  

त्रिभिर्गुणमयैर्भावै- (८ अक्षराणि) “मयैर्भा” एतेषां मात्राः १-२-२ 

रेभिः सर्वमिदं जगत् (८ अक्षराणि) “मिदं ज” एतेषां मात्राः १-२-१ 

मोहितं नाभिजानाति (८ अक्षराणि) “भिजाना” एतेषां मात्राः २-२-२ 

मामेभ्यः परमव्ययम्(८ अक्षराणि) “रमव्य” एतेषां मात्राः १-२-१ 

अस्मिन् (७-१३) श्लोके अनुष्टुभ् छन्द: 

 स्वाध्यायाः Notes of self study 

(१) The statement न त्वहं तेषु ते मयि sounds cryptic. The puppet show can be a good allegory to explain it. He is the puppeteer. Every entity in the universe is a puppet. Every entity goes around displaying various thoughts, feelings,  सात्त्विकाः राजसाः तामसाः भावाः which are basically मत्त: एव set by Him only. Is the puppeteer himself in the puppets ? No, न त्वहं तेषु. All the thoughts, feelings सात्त्विकाः राजसाः तामसाः भावाः displayed by the puppets are in Him ते मयि. 

(२) More than that, the fact of the matter is that the puppeteer is the Supreme एभ्यः पर:. He may take away one puppet, put in another. But the puppeteer stays as long as the show goes on, He is अव्यय:. The puppets, rather, इदम् सर्वम् जगत् do not realize न अभिजानाति this, because it is sort of under a charm मोहितम्, the charm of ignorance. He, who knows, knows यः पश्यति स पश्यति (गीता 5’5)  

शुभमस्तु 

==============

  गीताभ्यासे ७-१४ दैवी ह्येषा गुणमयी + ७-१५ न मां दुष्कृतिनो मूढाः

================

I have been anxious that one should be able to see the original text of the श्लोक: and the सन्धिविच्छेदाः in as close relation to each other as possible. Let me try as below 

दैवी ह्येषा गुणमयी मम माया दुरत्यया ।

  • दैवी हि एषा गुणमयी मम माया दुरत्यया ।

मामेव ये प्रपद्यन्ते मायामेतां तरन्ति ते ॥ ७-१४॥

  • माम् एव ये प्रपद्यन्ते मायाम् एताम् तरन्ति ते ॥ ७-१४॥

न मां दुष्कृतिनो मूढाः प्रपद्यन्ते नराधमाः ।

  • न माम् दुष्कृतिन: मूढाः प्रपद्यन्ते नर-अधमाः ।

माययापहृतज्ञाना आसुरं भावमाश्रिताः ॥ ७-१५॥

  • मायया अपहृतज्ञाना: आसुरम् भावम् आश्रिताः ॥ ७-१५॥

अन्वयार्थाः 

एषा मम दैवी गुणमयी माया दुरत्यया हि  This imagery is mine, divine, non-transendable 
ये माम् प्रपद्यन्ते एव Those who attain Me
ते एताम् मायाम् तरन्ति They transcend it
दुष्कृतिन: मूढाः नराधमाः  The vile, confused, distracted, disoriented, lowliest among people 
मायया अपहृतज्ञाना: Those who have lost their senses due to the imagery 
आसुरम् भावम् आश्रिताःThose who have taken recourse to demonic demeanor
माम् न प्रपद्यन्ते Do not attain Me

शब्दाभ्यासाः 

  1. दैवी – वि. अत्र स्त्री. 1’1 / दैव (-वी f.) [देवादागतः अण्] 1 Relating to gods, caused by or coming from gods, divine, celestial
  2. हि – अव्ययम् 
  3. एषा – एतद् this सर्व. अत्र स्त्री. 1’1 
  4. गुणमयी – वि. अत्र स्त्री. 1’1 / गुणैः युक्ता इति गुणमयी / गुणमय Consisting of the three constituent properties of nature
  5. मम – अस्मद् सर्व. 6’1 
  6. माया – imagery स्त्री. 1’1 / माया, स्त्री, (मीयते अपरोक्षवत् प्रदर्श्यतेऽनया इति । मा + “माच्छाससिसूभ्यो यः ।” उणा० ४ । १०९ । इति यः टाप् ।) 
  7. दुरत्यया – वि. अत्र स्त्री. 1’1 / दुष्करः अत्ययः अस्याः इति दुरत्यया difficult to transcend 
  8. माम् – अस्मद् सर्व. 2’1 
  9. एव – अव्ययम् 
  10. ये – यत् सर्व. पुं. 1’3 
  11. प्रपद्यन्ते – प्रपद्-धातोः लटि प्र.पु. बहु. / प्रपद् 4 Ā. 1 To enter upon, set forward, set foot in. -2 (a) To go to or towards, approach, resort or attain to, reach (b) To take shelter or refuge with, flee to for safety, submit -3 To go or come to a particular state, arrive at, attain to, arrive at or be in a particular condition
  12. मायाम् – माया स्त्री. 2’1 See #6 above
  13. एताम् – एतद् सर्व. अत्र स्त्री. 2’1 
  14. तरन्ति – तॄ-धातोः लटि प्र.पु. बहु. / तॄ प्लवनतरणयोः (to cross, to float, to swim) भ्वादिः ०१.११२४ परस्मैपदी, सकर्मकः, सेट्  
  15. ते – तत् सर्व. पुं. 1’3 
  16. न – अव्ययम् 
  17. दुष्कृतिन: – दुष्कृतिन् वि. अत्र पुं. 1’3 / दुष्टा: कृतयः अस्य भवन्तीति दुष्कृतिन् 
  18. मूढाः – मुह्-धातोः क्त-वि. मूढ / अत्र पुं. 1’3 / मुह् मुहँ वैचित्त्ये (to lose senses, to faint, to be foolish, to err) दिवादिः ०४.००९५ परस्मैपदी, अकर्मकः, वेट् 
  19. नराधमाः (नर-अधमाः) – नराधम वि. अत्र पुं. 1’3 / नरेषु अधमाः नराधमाः 
    1. नरेषु – नर man, person पुं. 7’3 
    2. अधमाः – अधम वि. अत्र पुं. 1’3 / अधम [अव्-अम; अवतेः अमः, वस्य पक्षे धः Uṇ.5.54.] The lowest, vilest, meanest; very bad, or low, or vile (in quality, worth, position &c.) 
  20. मायया – माया स्त्री. 3’1 See #6 above 
  21. अपहृतज्ञाना: – अपहृतज्ञान वि. अत्र पुं. 1’3 / अपहृतं ज्ञानं यस्य सः अपहृतज्ञान: (बहुव्रीहिः) 
    1. अपहृतम् – अपहृ-धातोः क्त-वि. अत्र नपुं. 1’1 / अपहृ to take away,  
    2. ज्ञानम् – [ज्ञा-भावे ल्युट्] 1 Knowing, understanding, becoming acquainted with, proficiency -2 learning; -3 Conscience, cognizance
    3. अपहृतज्ञान: – one, out of his senses
  22. आसुरम् – आसुर demonic वि. अत्र पुं. 2’1  
  23. भावम् – भाव demeanor पुं. 2’1 
  24. आश्रिताः – आश्रि-धातोः क्त-वि. आश्रित / अत्र पुं. 1’3 / आश्रि to take recourse to 

छन्दोविश्लेषणम् 

दैवी ह्येषा गुणमयी (८ अक्षराणि) “गुणम” एतेषां मात्राः १-१-१ 

मम माया दुरत्यया (८ अक्षराणि) “दुरत्य” एतेषां मात्राः १-२-१ 

मामेव ये प्रपद्यन्ते (८ अक्षराणि) “प्रपद्य(न्ते)” एतेषां मात्राः १-२-२ 

मायामेतां तरन्ति ते (८ अक्षराणि) “तरन्ति” एतेषां मात्राः १-२-१ 

अस्मिन् (७-१४) श्लोके प्रथमे पादे अपवादः अन्यथा अनुष्टुभ् छन्द:  

न मां दुष्कृतिनो मूढाः (८ अक्षराणि) “तिनो मू” एतेषां मात्राः १-२-२ 

प्रपद्यन्ते नराधमाः (८ अक्षराणि) “नराध” एतेषां मात्राः १-२-१ 

माययापहृतज्ञाना (८ अक्षराणि) “हृतज्ञा” एतेषां मात्राः २-२-२ 

आसुरं भावमाश्रिताः (८ अक्षराणि) “वमाश्रि” एतेषां मात्राः १-२-१ 

अस्मिन् (७-१५) श्लोके अनुष्टुभ् छन्द: 

 स्वाध्यायाः Notes of self study 

(१) In the phraseology दैवी हि एषा गुणमयी मम माया दुरत्यया five of the seven words दैवी एषा गुणमयी माया दुरत्यया are स्त्री. 1’1, hence all are कर्तृपदीयाः, there is no distinct verb, yet the phrase connotes a complete sentence. The complete phrase can be parsed variously and may bring forth by every variation some slightly different shade of meaning 

  • एषा मम गुणमयी दुरत्यया माया दैवी हि 
  • एषा मम हि दैवी गुणमयी दुरत्यया माया 
  • दैवी हि एषा मम गुणमयी दुरत्यया माया 

(२) The pronoun एषा is as such associated with माया, whereby it becomes the phrase एषा माया this imagery. दैवी गुणमयी दुरत्यया are all adjectives of एषा माया this imagery. But which is this imagery एषा माया ? The imagery is what was mentioned in the previous verse as एभिः त्रिभिः गुणमयैः भावैः मोहितम् इदम् सर्वम् जगत् all this world that we live in. That is एषा माया the imagery. इदम् सर्वम् जगत् is imagery, is fallacious, because it is त्रिभिः गुणमयैः भावैः मोहितम्. It is मोहितम् engulfed in fallacy. Maybe, it is hallucination ! Only fools मूढाः would not mind living मोहित engulfed in fallacy. 

(३) Realising that इदम् सर्वम् जगत् is imagery, is fallacious, is hallucination, is the awakening. After awakening, the next step is to strive to transcend it, strive to get out of the hallucination. Those who transcend ये एताम् मायाम् तरन्ति they reach Him, attain Him ते माम् एव प्रपद्यन्ते. These verses thus outline the road-map, the Pathway to God. 

शुभमस्तु 

==============

गीताभ्यासे ७-१६ चतुर्विधा भजन्ते मां + ७-१७ तेषां ज्ञानी नित्ययुक्त: 

==============

चतुर्विधा भजन्ते मां जनाः सुकृतिनोऽर्जुन ।

  • चतुर्विधा: भजन्ते माम् जनाः सुकृतिन: अर्जुन

आर्तो जिज्ञासुरर्थार्थी ज्ञानी च भरतर्षभ ॥ ७-१६॥

  • आर्त: जिज्ञासु: अर्थार्थी ज्ञानी च भरतर्षभ 

तेषां ज्ञानी नित्ययुक्त एकभक्तिर्विशिष्यते ।

  • तेषाम् ज्ञानी नित्ययुक्त: एकभक्ति: विशिष्यते 

प्रियो हि ज्ञानिनोऽत्यर्थमहं स च मम प्रियः ॥ ७-१७॥

  • प्रिय: हि ज्ञानिन: अत्यर्थम् अहम् स: च मम प्रियः 

अन्वयार्थाः 

अर्जुन चतुर्विधा: सुकृतिन: जनाः माम् भजन्ते अर्जुन four types of well-groomed persons take recourse unto Me.
भरतर्षभ आर्त: जिज्ञासु: अर्थार्थी ज्ञानी च (एते माम् भजन्ते) Eh ye, eminent among descendants of भरत’s they are one, who is in despair, one, who is curious (about me), one, who is desirous of something and one, who is knowledgeable (about Me).  
तेषाम् नित्ययुक्त: एकभक्ति: ज्ञानी विशिष्यते Among these, the knowledgeable one, who is ever entwined and is singularly focused is special 
हि ज्ञानिन: अहम् अत्यर्थम् प्रिय: I am very dear to such knowledgeable one 
स: (ज्ञानी) मम प्रियः च He is also dear for Me. 

शब्दाभ्यासाः 

  1. चतुर्विधा: – चतुर्विध of four sorts or kinds, four-fold वि. अत्र पुं. 1’3 / चत्वारः विधाः येषाम् ते चतुर्विधा: / 
    1. चत्वारः – चतुर् संख्यावाचकं वि. अत्र पुं. 1’3 / चतुर् (always in pl.; m. चत्वारः; f. चतस्रः; n. चत्वारि) / 
    2. विधः vidhaḥ [विध्-क अच् वा] 1 Kind, sort; as in बहुविध, नाना- विध. -2 Mode, manner, form. -3 Fold (at the end of comp. especially after numerals); त्रिविध, अष्टविध &c.
  2. भजन्ते – भज्-धातोः आत्मनेपदिनः लटि प्र.पु. बहु. / भज् भजँ सेवायाम् (to worship, to honour, to pray, to serve) भ्वादिः ०१.११५३ उभयपदी, सकर्मकः, अनिट् 
  3. माम् – अस्मद् सर्व. 2’1 
  4. जनाः – जन पुं. 1’3 
  5. सुकृतिन: – सुकृतिन् वि. अत्र पुं. 1’3 / साध्व्यः शोभनाः कृतयः भवन्ति येषां ते सुकृतिन: / those who perform good actions. 
  6. अर्जुन – संबो. एक. 
  7. आर्त: – आर्त्तः, त्रि, (आङ् + ऋ + क्तः ।) पीडितः । असुस्थः ।
  8. जिज्ञासु: – त्रि, (ज्ञातुमिच्छुः । ज्ञा + सन् + “सनाशंसभिक्ष उः ।” ३ । २ । १६८ । इति उः ।) आत्मज्ञानेच्छुः । सामान्यबोधेच्छकश्च ॥ 
  9. अर्थार्थी – अर्थार्थिन् वि. अत्र पुं. 1’1 / 
  10. ज्ञानी – ज्ञानिन् वि. अत्र पुं. 1’1 / ज्ञानम् अस्य अस्तीति ज्ञानिन् / 
  11. भरतर्षभ – संबो. एक. / भरतेषु भरतवंशीयेषु ऋषभः इव इति भरतर्षभः / eminent among descendants of भरत. 
  12. तेषाम् – तत् सर्व. अत्र पुं. 6’3 
  13. नित्ययुक्त: – नित्ययुक्त always enjoined वि. अत्र पुं. 1’1 / नित्यं युक्तः इति नित्ययुक्तः / 
  14. एकभक्ति: – एकभक्ति वि. अत्र पुं. 1’1 / एका भक्तिः एव यस्य सः एकभक्ति: / एकस्य भक्तिः यस्य सः एकभक्ति: / 
  15. विशिष्यते – विशिष्-धातोः कर्मणिप्रयोगे लटि प्र.पु. एक. / विशिष् 7 P. 1 To particularize, individualize, specify, define. -2 To distinguish, discriminate. -3 To aggravate, heighten, enhance, intensify -4 To surpass, excel -Pass. 1 To be different from -2 To be better or higher than, surpass, excel, be preferable or superior to (often with abl.)
  16. प्रिय: – प्रिय dear वि. अत्र पुं. 1’1 / प्रियः, पुं, (प्रीणातीति । प्री + “इगुपधज्ञाप्रीकिरः कः ।” ३ । १ । १३५ । इति कः ।) भर्त्ता । इत्यमरः । 
  17. ज्ञानिन: – ज्ञानिन् वि. अत्र पुं. 6’1 / ज्ञानम् अस्य अस्तीति ज्ञानिन् / 
  18. अत्यर्थम् – वि. अत्र नपुं. 1’1 / अर्थम् अति इति अत्यर्थम् beyond expectations / अत्यर्थ a. [अतिक्रान्तः अर्थम् अनुरूपस्वरूपम्] Beyond the proper worth or measure, excessive, very great, intense, exorbitant; -अत्यर्थम् adv. Very much, exceedingly, excessively
  19. अहम् – अस्मद् सर्व. 1’1 
  20. मम – अस्मद् सर्व. 6’1 

छन्दोविश्लेषणम् 

चतुर्विधा भजन्ते मां (८ अक्षराणि) “भजन्ते” एतेषां मात्राः १-२-२ 

जनाः सुकृतिनोऽर्जुन (८ अक्षराणि) “तिनोऽर्जु” एतेषां मात्राः १-२-१ 

आर्तो जिज्ञासुरर्थार्थी (८ अक्षराणि) “सुरर्था” एतेषां मात्राः १-२-२ 

ज्ञानी च भरतर्षभ (८ अक्षराणि) “रतर्ष” एतेषां मात्राः १-२-१ 

अस्मिन् (७-१६) श्लोके अनुष्टुभ् छन्द:  

तेषां ज्ञानी नित्ययुक्त (८ अक्षराणि) “नित्ययु(क्त)” एतेषां मात्राः २-१-२ 

एकभक्तिर्विशिष्यते (८ अक्षराणि) “र्विशिष्य” एतेषां मात्राः १-२-१ 

प्रियो हि ज्ञानिनोऽत्यर्थ-(८ अक्षराणि) “निनोऽत्य(र्थ)” एतेषां मात्राः १-२-२ 

महं स च मम प्रियः (८ अक्षराणि) “मम प्रि” एतेषां मात्राः १-२-१ 

अस्मिन् (७-१७) श्लोके प्रथमे पादे अपवादः अन्यथा अनुष्टुभ् छन्द:

 स्वाध्यायाः Notes of self study 

(१) I am always impressed that संस्कृतम् has quite some freedom from syntax and that is a great facility for composing श्लोकाः. Yet in गीता there are many श्लोकाः wherein lists are enumerated, which are in perfect order. For example, here आर्तो जिज्ञासुरर्थार्थी ज्ञानी च some perfect ascending order of superiority among चतुर्विधा जनाः who मां भजन्ते are my devotees.  

(२) Even when the list is perfectly enumerated, so smoothly, unwittingly the qualifying conditions are also specified, that they must be सुकृतिन: conducting himself by only the righteous conduct, never indulging in wrong conduct and also of course मां भजन्ते are my devotees. 

(३) Choicest among the four is of course ज्ञानी. But for him also, the qualifying conditions नित्ययुक्त: एकभक्ति:. 

(४) For the word एकभक्ति: translated in अन्वयार्थाः as “singularly focused ” I have proposed two derivations एका भक्तिः एव यस्य सः one who is engrossed only in devotion, nothing else, and एकस्य भक्तिः यस्य सः. One whose devotion भक्ति: is unto one only, there is no multiplicity, not even duplicity in his devotion. Is this antithetic to worshiping many deities ? Yes and no. As long as the basic thought of worshiping one idol or the other is devotion एका भक्तिः एव, nothing else, there is nothing antithetic. 

(५) This is the point, which most non-Hindus do not understand of Hinduism. For Muslims, devotion ought to be only unto Allah एकं प्रत्येव भक्तिः, and for Christians only unto Jesus, not as much even unto “The Father in the heaven”. Anyone having devotion to anyone other than Allah or Jesus is a Kafir or an atheist. So they would like to ‘convert’ people of other faiths to their religion. Hinduism would welcome non-Hindus, but not by misled or improperly tutored, improperly promoted ‘conversion’. 

Dr. Babasaheb Ambedkar led a mass adoption of Buddhism at दीक्षान्तभूमिः in Nagpur. I would call it adoption, rather than conversion. Even then how many in the mass did really know the tenets of Buddhism vis-a-vis Hinduism and the difference between them. What that event caused is a new cult, that of neo-Buddhists. As is well known, Buddhism is atheist. But Buddhists seem to regard Buddha himself as God and among neo-Buddhists, Dr. Ambedkar is also God. 

Hinduism is a religion of free choice and speaks only of universal good. 

(६) The misunderstanding of the basic thought of devotion भक्तिः, rather this vehemence that it is only Allah or only Jesus to whom prayer is to be offered, promotes intolerant, atrocious practices of conversion by fair means or foul, all of which is just antithetic to the basic thought of devotion भक्तिः. 

शुभमस्तु 

==============

 गीताभ्यासे ७-१८ उदाराः सर्व एवैते  + ७-१९ बहूनां जन्मनामन्ते 

===================

उदाराः सर्व एवैते ज्ञानी त्वात्मैव मे मतम् ।

  • उदाराः सर्वे एव एते ज्ञानी तु आत्मा एव मे मतम् ।

आस्थितः स हि युक्तात्मा मामेवानुत्तमां गतिम् ॥ ७-१८॥

  • आस्थितः स: हि युक्त-आत्मा माम् एव अनुत्तमाम् गतिम् ॥ ७-१८॥

बहूनां जन्मनामन्ते ज्ञानवान्मां प्रपद्यते ।

  • बहूनाम् जन्मनाम् अन्ते ज्ञानवान् माम् प्रपद्यते ।

वासुदेवः सर्वमिति स महात्मा सुदुर्लभः ॥ ७-१९॥

  • वासुदेवः सर्वम् इति स: महात्मा सुदुर्लभः ॥ ७-१९॥

वाक्यांशशः अन्वयार्थाः शब्दाभ्यासाश्च 

(१) एते सर्वे उदाराः एव 

  1. एते – एतत् सर्व. अत्र पुं. 1’3 
  2. सर्वे – सर्व सर्व. अत्र पुं. 1’3 
  3. उदाराः – उदार large-hearted वि. अत्र पुं. 1’3 / उदारः, त्रि, (उत्+आ+रः  उत्कृष्टमासमन्तात् राति । रा + आतश्चेति कः । उदर्य्यते, ऋ गतिप्रापणयोः कर्म्मणि घञ् वा ।) दाता । महान् । ऋज्वाशयः । तत्पर्य्यायः । दक्षिणः २ सरलः ३ । इत्यमरः ॥ 
  4. एव – अव्ययम् 

एते सर्वे उदाराः एव – All these are large-hearted only, here the context for ‘all these’ एते सर्वे is in चतुर्विधा भजन्ते मां जनाः सुकृतिनोऽर्जुन । आर्तो जिज्ञासुरर्थार्थी ज्ञानी च भरतर्षभ ॥ ७-१६॥ So, ‘all these’ means आर्ताः those who are desperate, in despair जिज्ञासवः those who are seekers of knowledge अर्थार्थिनः those who wish fulfillment of desires  ज्ञानिनः those who are already knowledgeable च. All these are large-hearted, positive-minded unto Me. 

(२) ज्ञानी तु मे आत्मा एव (इति) मतम् 

  1. ज्ञानी – ज्ञानिन् one having knowledge वि. अत्र पुं. 1’1 / ज्ञानम् अस्य अस्तीति ज्ञानिन्  
  2. तु – but, however अव्ययम् 
  3. मे – अस्मद् सर्व. अत्र 4’1 अथवा 6’1 
  4. आत्मा – आत्मन् पुं. 1’1 
  5. एव – अव्ययम् 
  6. (इति) – अव्ययम् 
  7. मतम् – मन्-धातोः क्त-वि. मत / अत्र नपुं. 1’1 /  

ज्ञानी तु मे आत्मा एव (इति) मतम् – It is regarded that he ज्ञानी is my soul only 

(३) हि स: माम् एव युक्त-आत्मा 

  1. हि – because अव्ययम् 
  2. स: – तत् सर्व. अत्र पुं. 1’1 
  3. माम् – अस्मद् सर्व. अत्र 2’1 
  4. एव – अव्ययम् 
  5. युक्तात्मा (युक्त-आत्मा) – युक्तात्मन् पुं. 1’1 / युक्तः आत्मा यस्य सः युक्तात्मा (बहुव्रीहिः) 
    1. युक्तः – युज्-धातोः क्त-वि. युक्त अत्र पुं. 1’1 / युक्त enjoined, intertwined, fit, eligible, appropriate

हि स: माम् एव युक्त-आत्मा – because he is one, who is soulfully entwined with Me only 

(४) अनुत्तमाम् गतिम् आस्थितः 

  1. अनुत्तमाम् – अनुत्तम वि. अत्र स्त्री. 2’1 / न उत्तमं यस्मात् तत् अनुत्तमम् / one, that has nothing superior to it 
  2. गतिम् – गति स्त्री. 2’1 
  3. आस्थितः – (आ+स्था)-धातोः क्त-वि. आस्थित / अत्र पुं. 1’1 

अनुत्तमाम् गतिम् आस्थितः – he is one, who has set himself on the most excellent path 

(५) वासुदेवः सर्वम् इति ज्ञानवान् 

  1. वासुदेवः – वासुदेव पुं. 1’1 / वसुदेवस्य अयमिति वासुदेवः/ सर्व्वत्रासौ वसत्यात्मरूपेण विश्वम्भरत्वादिति । वस् + बाहुलकात् उण् वासुः । वासुश्चासौ देवश्चेति कर्म्मधारयः । One, who is omnipresent, omnipotent, omniscient. 
  2. सर्वम् – सर्व सर्व. अत्र नपुं. 1’1 
  3. इति – अव्ययम् 
  4. ज्ञानवान् – ज्ञानवत् वि. अत्र पुं. 1’1 

वासुदेवः सर्वम् इति ज्ञानवान् – he is enlightened, he has the correct knowledge and understanding that all the world, everything in the world owes its existence due to वासुदेवः only 

(६) स: सुदुर्लभः महात्मा 

  1. स: – तत् सर्व. अत्र पुं. 1’1 
  2. सुदुर्लभः – सुदुर्लभ rare वि. अत्र पुं. 1’1 / अतिशयेन दुर्लभः इति सुदुर्लभः / दुष्करेण लभ्यते इति दुर्लभः / The prefix सु preceding दु: brings the sense of ‘very much’ to the negativity of दु: 
  3. महात्मा – महात्मन् वि. अत्र पुं. 1’1 / महान् आत्मा इति महात्मा (कर्मधारयः) 
  4. महान् – महत् great वि. अत्र पुं. 1’1 

स: सुदुर्लभः महात्मा – he is rarely obtainable great soul. 

(७) बहूनाम् जन्मनाम् अन्ते 

  1. बहूनाम् – बहु many अनाख्यातसंख्यावि. अत्र नपुं. 6’3 
  2. जन्मनाम् – जन्मन् birth नपुं. 6’3 
  3. अन्ते – अन्त end पुं. 7’1 

बहूनाम् जन्मनाम् अन्ते – after many births 

(८) माम् प्रपद्यते 

  1. माम् – अस्मद् सर्व. अत्र 2’1 
  2. प्रपद्यते – प्रपद्-धातोः कर्तरि कर्मणि वा लटि प्र.पु. एक./ प्रपद् 4 Ā. 1 To enter upon, set forward, set foot in. -2 (a) To go to or towards, approach, resort or attain to, reach (b) To take shelter or refuge with, flee to for safety, submit -3 To go or come to a particular state, arrive at, attain to, arrive at or be in a particular condition -4 To get, find, secure, obtain, attain to; partake of, share in 

माम् प्रपद्यते he may reach Me, he would attain Me 

छन्दोविश्लेषणम् 

उदाराः सर्व एवैते (८ अक्षराणि) “र्व एवै” एतेषां मात्राः १-२-२ 

ज्ञानी त्वात्मैव मे मतम् (८ अक्षराणि) “व मे म” एतेषां मात्राः १-२-१ 

आस्थितः स हि युक्तात्मा (८ अक्षराणि) “हि युक्ता” एतेषां मात्राः १-२-२ 

मामेवानुत्तमां गतिम् (८ अक्षराणि) “त्तमां ग” एतेषां मात्राः १-२-१ 

अस्मिन् (७-१८) श्लोके अनुष्टुभ् छन्द:  

बहूनां जन्मनामन्ते (८ अक्षराणि) “न्मनाम(न्ते)” एतेषां मात्राः १-२-२ 

ज्ञानवान्मां प्रपद्यते (८ अक्षराणि) “प्रपद्य” एतेषां मात्राः १-२-१ 

वासुदेवः सर्वमिति (८ अक्षराणि) “सर्वमि” एतेषां मात्राः २-१-१ 

स महात्मा सुदुर्लभः (८ अक्षराणि) “सुदुर्ल” एतेषां मात्राः १-२-१ 

अस्मिन् (७-१९) श्लोके तृतीये पादे अपवादः अन्यथा अनुष्टुभ् छन्द:

 स्वाध्यायाः Notes of self study 

(१) There are good things mentioned about a ज्ञानी, such as (i) स: उदार: he is large-hearted (ii) ज्ञानी तु मे आत्मा एव he is my soul only (iii) स: माम् एव युक्त-आत्मा he is one, who is soulfully entwined with Me only (iv) अनुत्तमाम् गतिम् आस्थितः he is one, who has set himself on the most excellent path (v) वासुदेवः सर्वम् इति ज्ञानवान् he is enlightened, he has the correct knowledge and understanding that all the world, everything in the world owes its existence and sustenance to वासुदेवः only (vi) स: सुदुर्लभः महात्मा he is rarely obtainable great soul. 

(२) Is it not intriguing that in spite of all these good things माम् प्रपद्यते he may reach Me, he would attain Me बहूनाम् जन्मनाम् अन्ते after many births ? 

(३) Although this is intriguing, it is in tune with what was said earlier in 

मनुष्याणाम् सहस्रेषु कश्चित् यतति सिद्धये 

यततामपि सिद्धानाम् कश्चित् माम् वेत्ति तत्त्वतः ॥७-३॥

Someone among thousands may strive for attainment. Even among those who strive, only some one understands Me by the fundamentals. 

(४) We may only wish and pray that, that enlightenment may dawn upon us soonest, maybe, in this birth itself 🙂

शुभमस्तु !

==================

 गीताभ्यासे ७-२०  कामैस्तैस्तैर्हृतज्ञानाः 

==============

कामैस्तैस्तैर्हृतज्ञानाः प्रपद्यन्तेऽन्यदेवताः । 

कामैः तैः तैः हृतज्ञानाः प्रपद्यन्ते अन्यदेवताः 

तं तं नियममास्थाय प्रकृत्या नियताः स्वया ॥ ७-२०॥

तम् तम् नियमम् आस्थाय प्रकृत्या नियताः स्वया  

वाक्यांशशः सान्वयं विश्लेषणम् 

(१) स्वया प्रकृत्या नियताः subject phrase 

(२) तैः तैः कामैः हृतज्ञानाः subject phrase 

(३) तम् तम् नियमम् आस्थाय subclause  

(४) अन्यदेवताः प्रपद्यन्ते object + verb (main clause) 

शब्दाभ्यासाः 

(१) स्वया प्रकृत्या instrumentals नियताः subjectival verbal derivative 

  1. स्वया – स्व one’s own सर्व. अत्र स्त्री. 3’1 
  2. प्रकृत्या – प्रकृति nature स्त्री. 3’1 
  3. नियताः – (नि+यम्)-धातोः क्त-वि. नियत curbed, restrained. To be ordained अत्र पुं. 1’3 / 

(२) तैः तैः कामैः instrumentals हृतज्ञानाः subjectival with verbal derivative हृत

  1. तैः – तत् सर्व. अत्र पुं. 3’3 
  2. कामैः – काम desire पुं. 3’3 
  3. हृतज्ञानाः – हृतज्ञान वि. अत्र पुं. 1’3 / हृतम् ज्ञानं येषां ते हृतज्ञानाः (बहुव्रीहिः) 
    1. हृतम् – हृ-धातोः क्त-वि. हृत taken away अत्र नपुं. 1’1 
    2. ज्ञानम् – ज्ञान  knowledge नपुं. 1’1 
    3. हृतज्ञानाः – those, whose knowledge is taken away 

(३) तम् तम् नियमम् object  words आस्थाय verbal derivative 

  1. तम् – तत् सर्व. अत्र पुं. 2’1 
  2. नियमम् – नियम rule, diktat पुं. 2’1 
  3. आस्थाय – (आ+स्था)-धातोः ल्यबन्तम् / आस्था 1 P. 1 To stand or remain on or by, to occupy -2 To ascend, mount -3 To use, have recourse to, resort to, practise, take, assume, follow -4 To do, perform, carry out. -5 To recognise, acknowledge, own. -6 To exhibit, aim at. -7 To undertake, promise, agree. -8 To behave. 

(४) अन्यदेवताः object प्रपद्यन्ते verb 

  1. अन्यदेवताः – अन्यदेवता स्त्री. 2’3 / अन्या देवता इति अन्यदेवता (कर्मधारयः)  
    1. अन्या – अन्यत् another सर्व. अत्र स्त्री. 1’1 
    2. देवता – deity स्त्री. 1’1 
  2. प्रपद्यन्ते – (प्र+पद्)-धातोः लटि प्र.पु. एक. / प्रपद् to reach out to, to attain 

सारांशतः 

(१) स्वया प्रकृत्या नियताः – those, who are ordained by own nature  

(२) तैः तैः कामैः हृतज्ञानाः – those, who would have lost their knowledge due to related desires or concerns

(३) तम् तम् नियमम् आस्थाय – in accordance with the related diktat 

(४) अन्यदेवताः प्रपद्यन्ते – attain the other deities

छन्दोविश्लेषणम् 

कामैस्तैस्तैर्हृतज्ञानाः (८ अक्षराणि) “र्हृतज्ञा” एतेषां मात्राः १-२-२ 

प्रपद्यन्तेऽन्यदेवताः (८ अक्षराणि) “न्यदेव” एतेषां मात्राः १-२-१ 

तं तं नियममास्थाय (८ अक्षराणि) “ममास्था” एतेषां मात्राः १-२-२ 

प्रकृत्या नियताः स्वया (८ अक्षराणि) “यताः स्व” एतेषां मात्राः १-२-१ 

अस्मिन् (७-२०) श्लोके अनुष्टुभ् छन्द:  

 स्वाध्यायाः Notes of self study 

(१) The statement here हृतज्ञानाः अन्यदेवताः प्रपद्यन्ते is antithetic to ज्ञानवान् माम् प्रपद्यते in (७-१८). Obviously attaining other deities is inferior to attaining Him, difference being due to being ज्ञानवान् as against being हृतज्ञान: 

(२) The word ज्ञानम् in हृतज्ञान: is multidimensional. It is inclusive of knowledge, rather, right knowledge, also विवेकः discretion, not being subject to own nature स्वया प्रकृत्या नियत: not being susceptible to distractions तैः तैः कामैः हृतज्ञानाः  

(३) One succinct point is that the word अन्यदेवताः recognises ‘other deities’. But the concept of deity is itself inclusive of deification “the act or process of exalting to the position of a god.” That raises a question whether deification is inappropriate or wrong. Maybe the answer is in the statement तैः तैः कामैः हृतज्ञानाः अन्यदेवताः प्रपद्यन्ते those, who would have lost their knowledge due to related desires or concerns attain the other deities. Primarily what is incorrect or wrong is कामा: desires or concerns. To be ज्ञानवान् is to be free from desires or concerns. That becomes the eligibility for माम् प्रपद्यते attains Me. 

(४) The underlying moral in the statement तैः तैः कामैः हृतज्ञानाः अन्यदेवताः प्रपद्यन्ते is the advocacy to strive to be ज्ञानवान् which is inclusive of  striving to be free from desires or concerns and thus become eligible for माम् प्रपद्यते attains Me. 

शुभमस्तु !

==================

 गीताभ्यासे ७-२१ यो यो यां यां + ७-२२ स तया श्रद्धया 

=====================

यो यो यां यां तनुं भक्तः श्रद्धयार्चितुमिच्छति ।

पद्च्छेदैः – य: य: याम् याम् तनुम् भक्तः श्रद्धया अर्चितुम् इच्छति 

तस्य तस्याचलां श्रद्धां तामेव विदधाम्यहम् ॥ ७-२१॥

पद्च्छेदैः – तस्य तस्य अचलाम् श्रद्धाम् ताम् एव विदधामि अहम् 

स तया श्रद्धया युक्तस्तस्याराधनमीहते । 

अथवा युक्तस्तस्या राधनमीहते 

पद्च्छेदैः – स: तया श्रद्धया युक्त: तस्य आराधनम् ईहते 

अथवा युक्त: तस्या: राधनम् ईहते 

लभते च ततः कामान्मयैव विहितान्हि तान् ॥ ७-२२॥

पद्च्छेदैः – लभते च ततः कामान् मया एव विहितान् हि तान् 

 क्यांशशः सान्वयं विश्लेषणम् 

अनुक्र.कर्तृपदीयाः   कर्मपदीयाः अन्ये सुबन्ताः अव्ययानि कृदन्ताः तिङन्ताःवाक्यांश-प्रकारः 
1a यः यः भक्तः यां यां तनुं श्रद्धया अर्चितुम् गौणः
1b इच्छति गौणः
1c  अहम् ताम् अचलाम् श्रद्धां तस्य तस्य एव विदधामि प्रधान: 

Note 

  1. In the subclause (1a+1b) य: य: भक्तः याम् याम् तनुम् श्रद्धया अर्चितुम् इच्छति the phrase याम् याम् तनुम् is objectival for अर्चितुम् and the total phrase याम् याम् तनुम् श्रद्धया अर्चितुम् is objectival to इच्छति. The phrase य: य: भक्तः is common subject for both अर्चितुम् and इच्छति. 
अनुक्र.कर्तृपदीयाः   कर्मपदीयाः अन्ये सुबन्ताः अव्ययानि कृदन्ताः तिङन्ताःवाक्यांश-प्रकारः 
2a  सः तया श्रद्धया युक्तः  
2b आराधनम् तस्य ईहते प्रधान:
अथवा 2b राधनम् तस्याः
2c तान् कामान्मया एव  विहितान् 
2d च ततः हि लभते प्रधान:

Note 

  1. Sentence (2) comprises four वाक्यांशाः (a) तया श्रद्धया युक्त: स: (b)तस्य आराधनम् ईहते or तस्या: राधनम् ईहते (c) ततः च मया एव विहितान् (d) तान् कामान् लभते हि. They have the common subject word स:, The phrase (a) तया श्रद्धया युक्त: is adjectival to स:, The phrase  (c) ततः च मया एव विहितान् is adjectival to the object-phrase तान् कामान्.  
  2. the option अथवा 2b seems to be more correct, though for this,   in the text there needs to be a space between स्या and रा. The logic why तस्या: राधनम् is more correct because the context and continuity is from श्रद्धा, which is feminine. Hence तस्य which is masculine or neuter, is not appropriate. So absence of a space between स्या and रा can be just a typo, which may have gone unnoticed. In गीतारहस्य, लोकमान्य टिळक mentions the word as राधन only, adding राधन means आराधन. 

शब्दाभ्यासाः 

(१-अ) य: य: भक्तः याम् याम् तनुम् श्रद्धया अर्चितुम् इच्छति 

  1. य: – यत् सर्व. पुं. 1’1 
  2. भक्तः – भज्-धातोः क्त-वि. भक्त devoted, devotee अत्र पुं. 1’1 
  3. याम् – यत् सर्व. स्त्री. 2’1 
  4. तनुम् – तनु body entity स्त्री. 2’1 / तनुः, स्त्री, (तनोति तन्यते इति वा । तन + “भृमृशीतॄचरीति ।” उणां । १ । ७ । इति उः ।) शरीरम् । 
  5. श्रद्धया – श्रद्धा स्त्री. 3’1/ श्रद्धा 1 Trust, faith, belief, confidence. -2 Belief in divine revelation, religious faith -3 Sedateness, composure of mind. -4 Intimacy, familiarity. -5 Respect, reverence 
  6. अर्चितुम् – अर्च्-धातोः तुमन्तम् / अर्च् अर्चँ पूजायाम् (to pray, to honor, to worship, to respect) भ्वादिः ०१.०२३२ परस्मैपदी, सकर्मकः, सेट् 
  7. इच्छति – इष्-धातोः लटि प्र.पु. एक. / इष् इषुँ इच्छायाम् (to wish, to desire, to want) तुदादिः ०६.००७८ परस्मैपदी, सकर्मकः, सेट् 

य: य: भक्तः याम् याम् तनुम् श्रद्धया अर्चितुम् इच्छति – whosoever devotee, wishes to faithfully pray whichever entity 

(१-आ) तस्य तस्य ताम् अचलाम् श्रद्धाम् अहम् एव विदधामि

  1. तस्य (तत् सर्व. अत्र पुं. 6’1
  2.  ताम् – तत् सर्व. अत्र स्त्री. 2’1 
  3. अचलाम् – अचल वि. अत्र स्त्री. 2’1 / न चला इति अचला (नञ्-तत्पुरुषः) 
    1. चला – चल dwindling वि. अत्र स्त्री. 1’1 / 
    2. अचला – nondwinfling 
  4. श्रद्धाम् – श्रद्धा faith स्त्री. 2’1 
  5. अहम् – अस्मद् सर्व. 1’1 / 
  6. एव – only अव्ययम् 
  7. विदधामि – (वि+धा)-धातोः लटि उ.पु. एक. / विधा to becume 

तस्य तस्य ताम् अचलाम् श्रद्धाम् अहम् एव विदधामि – I only become for him that entity, unto which he has his nondwinfling faith.  

(२-अ) तया श्रद्धया युक्त: स: तस्या: राधनम् ईहते 

  1. तया – तत् सर्व. अत्र स्त्री. 3’1 
  2. श्रद्धया – श्रद्धा स्त्री. 3’1 
  3. युक्त: – युज्-धातोः क्त-वि. अत्र पुं. 1’1 
  4. स: – तत् सर्व. अत्र पुं. 1’1 
  5. तस्या: – तत् सर्व. अत्र स्त्री. 6’1 
  6. राधनम् – राधन obtaining नपुं. 2’1 / राधनं, क्ली, (राध् + ल्युट् ।) साधनम् । प्राप्तिः । 
  7. ईहते – ईह्-धातोः लटि प्र.पु. एक. / ईह् ईहँ चेष्टायाम् (to try) भ्वादिः, ०१.०७१९ आत्मनेपदी, अकर्मकः, सेट् 

तया श्रद्धया युक्त: स: तस्या: राधनम् ईहते = replete with that faith he tries to obtain (the grace) of that entity. 

(२-आ) ततः च मया एव विहितान् तान् कामान् लभते हि 

  1. ततः – thereby अव्ययम् 
  2. च – also अव्ययम् 
  3. मया – by me अस्मद् सर्व. 3’1 
  4. एव – only अव्ययम्  
  5. विहितान् – (वि+धा)-धातोः (वि+हि)-धातोः वा क्त-वि. विहित construed, devised अत्र पुं. 2’3 / 
  6. तान् – तत् सर्व. अत्र पुं. 2’3   
  7. कामान् – काम पुं. 2’3 
  8. लभते – लभ्-धातोः लटि प्र.पु. एक. / लभ् डुलभँष् प्राप्तौ (to get, to obtain, to take, to have, to find) भ्वादिः ०१.११३० आत्मनेपदी, सकर्मकः, अनिट् 
  9. हि – certainly अव्ययम् 

सारांशतः 

(१-अ) य: य: भक्तः याम् याम् तनुम् श्रद्धया अर्चितुम् इच्छति – whosoever devotee, wishes to faithfully pray whichever entity 

(१-आ) तस्य तस्य ताम् अचलाम् श्रद्धाम् अहम् एव विदधामि – I only become for him that entity, unto which he has his nondwinfling faith.

(२-अ) तया श्रद्धया युक्त: स: तस्या: राधनम् ईहते – replete with that faith he tries to obtain (the grace) of that entity. 

(२-आ) ततः च मया एव विहितान् तान् कामान् लभते हि – thereby he certainly attains, gets fulfillment of those wishes, which are devised by Me only. 

छन्दोविश्लेषणम् 

यो यो यां यां तनुं भक्तः (८ अक्षराणि) “तनुं भ(क्तः)” एतेषां मात्राः १-२-२ 

श्रद्धयार्चितुमिच्छति (८ अक्षराणि) “तुमिच्छ” एतेषां मात्राः १-२-१ 

तस्य तस्याचलां श्रद्धां (८ अक्षराणि) “चलां श्र(द्धां)” एतेषां मात्राः १-२-२ 

तामेव विदधाम्यहम् (८ अक्षराणि) “दधाम्य” एतेषां मात्राः १-२-१ 

अस्मिन् (७-२१) श्लोके अनुष्टुभ् छन्द:  

 स तया श्रद्धया युक्तस् (८ अक्षराणि) “द्धया यु(क्त)” एतेषां मात्राः १-२-२ 

तस्या राधनमीहते (८ अक्षराणि) “नमीह” एतेषां मात्राः १-२-१ 

लभते च ततः कामान् (८ अक्षराणि) “ततः का” एतेषां मात्राः १-२-२ 

मयैव विहितान्हि तान् (८ अक्षराणि) “हितान्हि” एतेषां मात्राः १-२-१ 

अस्मिन् (७-२२) श्लोके अनुष्टुभ् छन्द:  

स्वाध्यायाः Notes of self study 

(१) Conventional meaning of the word तनु is body. Its etymology is from धातुः तन् तनुँ विस्तारे (to spread, to stretch, to expand, to increase) तनादिः ०८.०००१ उभयपदी, सकर्मकः, सेट् By such etymology तनु is what is obtained by stretching. तनु is bod, because body is obtained by spread of skin over the skeleton, the muscles, et al. In idol worship, idol is तनु on which the devotee spreads his devotion and wishes to faithfully offer prayers to श्रद्धया अर्चितुम् इच्छति and तस्या: राधनम् ईहते. तनु is basically any such entity. So, entity is the extended meaning of तनु. It can as well be निर्गुण, निराकार, as is practised by Muslims. Rather गुणातीतस्य ध्यानम् is very much advocated in गीता itself, see 14-20. The word तनु is certainly cryptic. 

(२) The content here is actually continuation of स्वया प्रकृत्या नियताः अन्यदेवताः प्रपद्यन्ते (७-२०). The mention there स्वया प्रकृत्या नियताः is the same as mention here य: य: याम् याम् इच्छति. This is freedom of choice ! It is also acknowledged that choice will happen in accordance with स्वा प्रकृतिः. 

(३) श्रीकृष्णतत्त्वम् endorses य: य: याम् याम् इच्छति or अन्यदेवताः प्रपद्यन्ते in appreciation of basically श्रद्धया अर्चितुम् इच्छति. What श्रीकृष्णतत्त्वम् basically endorses is अचला श्रद्धा, so much so that श्रीकृष्ण: himself becomes that श्रद्धा. Not only that, but श्रीकृष्ण: devises the corresponding कामा:. 

(४) Since true spirituality is in not having any कामा:, one wonders whether श्रीकृष्ण: himself becomes that श्रद्धा and devises corresponding कामा: is right strategy of श्रीकृष्ण:. But can we question His strategy ? Maybe, He does not have any strategy. The freedom of choice is with us and our choice is dictated by our own स्वा प्रकृतिः. Eminent example is what प्रकृतिः of पाण्डवाः happened to be of at the game of dice. If शकुनिः could throw the dice on behalf of धार्तराष्ट्राः, पाण्डवाः could have prayed to श्रीकृष्ण: that he throws the dice on their behalf. But that did not happen because of स्वा प्रकृतिः of पाण्डवाः. 

(५) A mute question is whether there can be a mid-course correction of स्वा प्रकृतिः ? Maybe, गीतोपदेशः was nothing but mid-course correction for अर्जुनः ! गीतोपदेशः be studied to be blessed with that mid-course correction for ourselves. 

शुभमस्तु !

==================

गीताभ्यासे ७-२३ अन्तवत्तु फलम्   

================================

अन्तवत्तु फलं तेषां तद्भवत्यल्पमेधसाम् ।

पद्च्छेदैः –अन्तवत् तु फलम् तेषाम् तत् भवति अल्पमेधसाम् 

देवान्देवयजो यान्ति मद्भक्ता यान्ति मामपि 

पद्च्छेदैः – देवाब् देवयज: यान्ति मद्भक्ता: यान्ति माम् अपि ॥ ७-२३॥

वाक्यांशशः विश्लेषणं 

अनुक्र.कर्तृपदीयाः   कर्मपदीयाः अन्ये सुबन्ताः अव्ययानि कृदन्ताः तिङन्ताःवाक्यांश-प्रकारः 
1तत् फलम् तेषाम् अल्पमेधसाम तु भवति प्रधानः 
2देवयजः देवान् यान्ति प्रधानः
3मद्भक्तः माम् अपि यान्ति प्रधानः

(१) तेषाम् अल्पमेधसाम् तत् फलम् तु अन्तवत् भवति 

  1. तेषाम् – तत् सर्व. अत्र पुं. 6’3 
  2. अल्पमेधसाम् – अल्पमेधस् वि. अत्र पुं. 6’3 / अल्पा मेधा यस्य सः अल्पमेधाः (बहुव्रीहिः) / 
    1. अल्पा – अल्प little वि. अत्र स्त्री. 1’1 
    2. मेधा – intellect स्त्री. 1’1 
    3. अल्पमेधाः – 
  3. तत् – तत् सर्व. अत्र नपुं. 1’1 
  4. फलम् – फल fruit नपुं. 1’1 
  5. तु – however अव्ययम् 
  6. अन्तवत् – वि. अत्र नपुं. 1’1 
  7. भवति – भू-धातोः लटि प्र.पु. एक. / भू सत्तायाम् (to exist, to become, to be, to happen) भ्वादिः ०१.०००१ परस्मैपदी, अकर्मकः, सेट् 
  8. तेषाम् अल्पमेधसाम् तत् फलम् तु अन्तवत् भवति – The fruit obtaining to those with little intellect is contained by an ending, is time-bound, is not unlimited. 

(२) देवयज: देवाब् यान्ति 

  1. देवयज: – देवयज् वि. अत्र पुं. 1’3 / देवं देवान् वा यजति इति देवयज् (उपपद-तत्पुरुषः) 
    1. यजति – यज्-धातोः लटि प्र.पु. एक. / यज् यजँ देवपूजासङ्गतिकरणदानेषु (to sacrifice, to offer to a deity, to worship, to get associated with, to give) भ्वादिः ०१.११५७ उभयपदी, सकर्मकः, अनिट् 
  2. देवान् – देव पुं. 2’3 
  3. यान्ति – या-धातोः लटि प्र.पु. बहु. / या प्रापणे (to go, to pass) अदादिः ०२.००४४ परस्मैपदी, सकर्मकः, अनिट्  
  4. देवयज: देवाब् यान्ति – Those who worship Gods, deities, attain the (respective) Gods. 

(३) मद्भक्ता: अपि माम् यान्ति 

  1. मद्भक्ता: – मद्भक्त वि. अत्र पुं. 1’3 / मम भक्तः मयि भक्तः वा इति मद्भक्तः (षष्ठी- सप्तमी- वा तत्पुरुषः) / 
    1. भक्तः – भज्-धातोः क्त-वि. भक्त अत्र पुं. 1’1 / भज् भजँ सेवायाम् (to worship, to honour, to pray, to serve) भ्वादिः ०१.११५३ उभयपदी, सकर्मकः, अनिट् 
  2. अपि – also अव्ययम् 
  3. माम् – अस्मद् सर्व. 2’1 
  4. मद्भक्ता: अपि माम् यान्ति – My devotees come unto me.  

छन्दोविश्लेषणम् 

अन्तवत्तु फलं तेषां (८ अक्षराणि) “फलं ते” एतेषां मात्राः १-२-२ 

तद्भवत्यल्पमेधसाम् (८ अक्षराणि) “ल्पमेध” एतेषां मात्राः १-२-१ 

देवान्देवयजो यान्ति (८ अक्षराणि) “यजो या” एतेषां मात्राः १-२-२ 

मद्भक्ता यान्ति मामपि (८ अक्षराणि) “न्ति माम” एतेषां मात्राः १-२-१ 

अस्मिन् (७-२३) श्लोके अनुष्टुभ् छन्द:  

 स्वाध्यायाः Notes of self study 

(१) Ultimate aim of any spiritual pursuit should be lasting peace, lasting happiness, rather, lasting joy. If the फलम् is अन्तवत्, it is not lasting, not everlasting. Those with little intellect end up getting अन्तवत्  फलम् only. The implied advocacy is that one should not be one with little intellect and one should neither aspire for nor be content with अन्तवत् फलम्. One must sharpen one’s intellect. Spiritual pursuit is very much a matter of being intelligent.

(२)  The mentions देवयज: देवाब् यान्ति and मद्भक्ता: अपि माम् यान्ति brings to mind 

यान्ति देवव्रता देवान्पितॄन्यान्ति पितृव्रताः ।

भूतानि यान्ति भूतेज्या यान्ति मद्याजिनोऽपि माम् ॥ ९-२५॥

The mentions देवयज: देवान् यान्ति and यान्ति देवव्रता देवान् as also मद्भक्ता: अपि माम् यान्ति and यान्ति मद्याजिनोऽपि माम् are of course identical. 

(३)  The point to be noted is that देवयज: and मद्याजिन: are different, implying that “I am not just God, I am yet different,”. If so, “Who am I ?” The answer is detailed in the fifteenth chapter पुरषोत्तमयोगः maybe very specifically in 

यस्मात्क्षरमतीतोऽहमक्षरादपि चोत्तमः ।

अतोऽस्मि लोके वेदे च प्रथितः पुरुषोत्तमः ॥ १५-१८॥

यो मामेवमसम्मूढो जानाति पुरुषोत्तमम् ।

स सर्वविद्भजति मां सर्वभावेन भारत ॥ १५-१९॥

(४)  Actually there has been quite some detailing of ‘who I am’ in 

रसोऽहमप्सु कौन्तेय प्रभास्मि शशिसूर्ययोः ।

प्रणवः सर्ववेदेषु शब्दः खे पौरुषं नृषु ॥ ७-८॥

पुण्यो गन्धः पृथिव्यां च तेजश्चास्मि विभावसौ ।

जीवनं सर्वभूतेषु तपश्चास्मि तपस्विषु ॥ ७-९॥

बीजं मां सर्वभूतानां विद्धि पार्थ सनातनम् ।

बुद्धिर्बुद्धिमतामस्मि तेजस्तेजस्विनामहम् ॥ ७-१०॥

बलं बलवतां चाहं कामरागविवर्जितम् ।

धर्माविरुद्धो भूतेषु कामोऽस्मि भरतर्षभ ॥ ७-११॥

ये चैव सात्त्विका भावा राजसास्तामसाश्च ये ।

मत्त एवेति तान्विद्धि न त्वहं तेषु ते मयि ॥ ७-१२॥

त्रिभिर्गुणमयैर्भावैरेभिः सर्वमिदं जगत् ।

मोहितं नाभिजानाति मामेभ्यः परमव्ययम् ॥ ७-१३॥

(५)  Knowing, recognising, acknowledging Him to be अप्सु रसः etc. is understanding श्रीकृष्णतत्त्वम् तत्त्वतः (see मां वेत्ति तत्त्वतः 7-3) This in itself is being His devotee भक्तः 

शुभमस्तु !

==================

गीताभ्यासे ७-२४ अव्यक्तं व्यक्तिमापन्नम् 

================ 

अव्यक्तं व्यक्तिमापन्नं मन्यन्ते मामबुद्धयः ।

पद्च्छेदैः  अव्यक्तम् व्यक्तिम् आपन्नम् मन्यन्ते माम् अबुद्धयः ।

परं भावमजानन्तो ममाव्ययमनुत्तमम् ॥ ७-२४॥ 

पद्च्छेदैः  परम् भावम् अजानन्त: मम अव्ययम् अनुत्तमम् 

वाक्यांशशः विश्लेषणं 

अनुक्र.कर्तृपदीयाः   कर्मपदीयाः अन्ये सुबन्ताः अव्ययानि कृदन्ताः तिङन्ताःवाक्यांश-प्रकारः 
1-अ व्यक्तिम् आपन्नम् गौणः 
1-आ अबुद्धयः अव्यक्तम्  माम् मन्यन्ते प्रधानः
1-इ परम् अव्ययम् अनुत्तमम् भावम् मम अजानन्तः गौणः 

मम परम् अव्ययम् अनुत्तमम् भावम् अजानन्त: Tis phrase is adjectival to the subject-word अबुद्धयः 

  • Here, the phrase मम परम् अव्ययम् अनुत्तमम् भावम् is objectival to the verbal derivative अजानन्त: 

माम् This is object-word

व्यक्तिम् आपन्नम् अव्यक्तम् This also is object phrase somewhat adjectival of माम् 

  • The word व्यक्तिम् is objectival of आपन्नम् 

The verb is मन्यन्ते 

मम परम् अव्ययम् अनुत्तमम् भावम् अजानन्त: अबुद्धयः 

  1. मम – अस्मद् सर्व. 6’1 
  2. परम् – पर supreme वि. अत्र पुं. 2’1 
  3. अव्ययम् – अव्यय वि. अत्र पुं. 2’1 / न व्ययः यस्य सः अव्ययः (नञ्-बहुव्रीहिः) / व्यय (वि+अयः) changeability, mutability, perishability 
  4. अनुत्तमम् – अनुत्तम वि. अत्र पुं. 2’1 / न उत्तमः यस्मात् सः अनुत्तमः (नञ्-बहुव्रीहिः) one, to whom none is superior 
  5. भावम् – भाव essential character पुं. 2’1/ 
  6. अजानन्त: – अजानत् वि. अत्र पुं. 1’3 / न जानत् इति अजानत् (नञ्-तत्पुरुषः) / 
    1. जानत् – ज्ञा-धातोः शतृ-वि. / ज्ञा अवबोधने (to know, to realize, to understand) क्र्यादिः ०९.००४३ परस्मैपदी सकर्मकः अनिट् 
  7. अबुद्धयः – अबुद्धि unintelligent वि. अत्र पुं. 1’3 / न बुद्धिः यस्य सः अबुद्धिः (नञ्-बहुव्रीहिः) 
  8. मम परम् अव्ययम् अनुत्तमम् भावम् अजानन्त: अबुद्धयः – the unintelligent, who do not understand that my essential character is supreme, unperishable, non-excellable 

माम् व्यक्तिम् आपन्नम् अव्यक्तम् मन्यन्ते 

  1. माम् – अस्मद् सर्व. 2’1 
  2. व्यक्तिम् – व्यक्ति manifestation स्त्री. 2’1 / वि+अक्/अग्/अच्/अज् एतेषां क्तिन्-प्रत्ययेन स्त्रीलिङ्गि भाववाचकं नाम /  
  3. आपन्नम् – आपन्न वि. अत्र पुं. 2’1 / (आ+पद्)-धातोः क्त-वि. आपन्न / आपद् 4 Ā. 1 To go near, walk towards, approach; एष रावणिरापादि वानराणां भयंकरः Bk.15.89. -2 To enter into, go to, attain to (a place, state &c.);
  4. अव्यक्तम् – अब्यक्त वि. अत्र पुं. 2’1 / न व्यक्तः इति अव्यक्तः (नञ्-तत्पुरुषः) / 
    1. व्यक्त – वि+अक्/अग्/अच्/अज् एतेषां क्त-वि. / 
  5. मन्यन्ते – मन्-धातोः लटि प्र.पु. बहु. 
  6. माम् व्यक्तिम् आपन्नम् अव्यक्तम् मन्यन्ते – (they) think that I am someone, who was non-manifest and has attained manifestation 

छन्दोविश्लेषणम् 

अव्यक्तं व्यक्तिमापन्नं (८ अक्षराणि) “क्तिमाप(न्नं)” एतेषां मात्राः १-२-२ 

मन्यन्ते मामबुद्धयः (८ अक्षराणि) “मबुद्ध” एतेषां मात्राः १-२-१ 

परं भावमजानन्तो (८ अक्षराणि) “मजान(न्तो)” एतेषां मात्राः १-२-२ 

ममाव्ययमनुत्तमम् (८ अक्षराणि) “मनुत्त” एतेषां मात्राः १-२-१ 

अस्मिन् (७-२४) श्लोके अनुष्टुभ् छन्द:  

 स्वाध्यायाः Notes of self study 

(१) The basic question is “How does it become unintelligent to consider Him as someone, who was non-manifest and has attained manifestation ?” The fallacy is in considering Him to be susceptible to change of states from non-manifestation to manifestation. He is never non-manifest, He is omnipresent. If we do not see Him manifest, that is poverty of our perception, that is precisely the unintelligence. 

(२) Actually not He, but we the perishables are the ones, that are susceptible to change of states from non-manifestation to manifestation. This has been very well clarified in 

अव्यक्तादीनि भूतानि व्यक्तमध्यानि भारत । 

अव्यक्तनिधनान्येव तत्र का परिदेवना ॥ २-२८॥

All creation भूतानि has its beginning in being non-manifest अव्यक्तादीनि. Being manifest is just the middle state भूतानि व्यक्तमध्यानि. All creation ends up into the state of being non-manifest भूतानि अव्यक्तनिधनानि

(३) There is intelligence in knowing Him by His essential character मम परम् अव्ययम् अनुत्तमम् भावम् that He is supreme, unperishable, non-excellable. Improving our perception of Him is intelligence, that intelligence is the step towards God-realization.  Let us pray to be blessed with that intelligence and maybe, with God-realization also. 

शुभमस्तु !

==================

गीताभ्यासे ७-२५ नाहं प्रकाशः सर्वस्य 

=================

नाहं प्रकाशः सर्वस्य योगमायासमावृतः । 

पद्च्छेदैः  न अहम् प्रकाशः सर्वस्य योगमायासमावृतः 

मूढोऽयं नाभिजानाति लोको मामजमव्ययम् ॥ ७-२५॥

पद्च्छेदैः  मूढ: अयम् न अभिजानाति लोक: माम् अजम् अव्ययम् 

वाक्यांशशः विश्लेषणं 

अनुक्र.कर्तृपदीयाः   कर्मपदीयाः अन्ये सुबन्ताः विधेयाः अव्ययानि तिङन्ताः
1अहम्  सर्वस्य योगमायासमावृतः प्रकाशःन (अस्मि)
2अयम् मूढः लोकः अजम् अव्ययम् माम् न अभिजानाति 

In वाक्यांशः #1 the words योगमायासमावृतः प्रकाशः are ‘compliments’ विधेयाः related to the intransitive verb अस्मि. 

अहम् सर्वस्य योगमायासमावृतः प्रकाशः न 

  1. अहम् – अस्मद् सर्व. 1’1 
  2. सर्वस्य – सर्व सर्व. अत्र पुं./नपुं. 6’1 
  3. योगमायासमावृतः – योगमायासमावृत वि. अत्र पुं. 1’1 / योगस्य माया इति योगमाया (षष्ठी-तत्पुरुषः) / योगमायया समावृतः इति योगमायासमावृतः (तृतीया-तत्पुरुषः) 
    1. योगस्य – योग पुं. 6’1 
    2. मायया – माया mystic power स्त्री. 3’1 
    3. समावृत: – (सम्+आ+वृत्)-धातोः क्त-वि. समावृत अत्र पुं. 1’1 
    4. योगमायासमावृतः – 
  4. प्रकाशः – प्रकाश पुं. 1’1 / 1 Light, lustre, splendour, brightness; यथा प्रकाशतमसोः सम्बन्धो नोपपद्यते Smṛiti. -2 (Fig.) Light, elucidation, explanation (mostly at the end of titles of works); काव्यप्रकाश, भावप्रकाश, तर्कप्रकाश &c. -3 Sunshine; मेघान्तरे सूर्य इव प्रकाशः Mb.8.7.16. -4 Display, manifestation.
  5. न – no, not अव्ययम् 
  6. अहम् सर्वस्य योगमायासमावृतः प्रकाशः न – I am not that torchlight for all creation, which emanates from माया the mystic power of योग i.e. being one with divinity.

अयम् मूढ: लोक: अजम् अव्ययम् माम् न अभिजानाति 

  1. अयम् – इदम् सर्व. अत्र पुं. 1’1 
  2. मूढ: – मुह्-धातोः क्त-वि. मूढ foolish, ignorant / अत्र पुं. 1’1
  3. लोक: – लोक people पुं. 1’1 
  4. अजम् – अज वि. अत्र पुं. 2’1 / न जायते इति अजः one, who has no birth (and death) (उपपदान्वित नञ्-तत्पुरुषः) 
  5. अव्ययम् – अव्यय वि. अत्र पुं. 2’1 / न व्ययः यस्य सः अव्ययः (नञ्-बहुव्रीहिः) 
  6. माम् – अस्मद् सर्व. 2’1 
  7. अभिजानाति – (अभि+ज्ञा)-धातोः लटि प्र.पु. एक, / अभिज्ञा 9 U. 1 To recognize, discern; (सा) नाभ्यजानान्नलं नृपम् Mb. -2 To know, understand, be acquainted with, be aware of, perceive; अहं हि नाभिजानाभि भवेदेवं न वेति वा Mb.; Bg.18.55,4.14;7.13; भवदभिज्ञातं कथयतु Dk.3,78. -3 To look upon, consider or regard as, know to be. -4 To admit, own, acknowledge; न पुत्रम- भिजानामि त्वयि जातम् Mb. -5 To remember, recollect; used with the Future instead of the Imperfect. Imperfect with यत्, or both when interdependence of two actions is denoted, P.III.2.112,114; cf. Bk.6.138,139.
  8. अयम् मूढ: लोक: अजम् अव्ययम् माम् न अभिजानाति – The ignorant people do not realise that I have no birth (and death), I am immutable. 

छन्दोविश्लेषणम् 

नाहं प्रकाशः सर्वस्य (८ अक्षराणि) “शः सर्व(स्य)” एतेषां मात्राः १-२-२ 

योगमायासमावृतः (८ अक्षराणि) “समावृ” एतेषां मात्राः १-२-१ 

मूढोऽयं नाभिजानाति (८ अक्षराणि) “भिजाना” एतेषां मात्राः १-२-२ 

लोको मामजमव्ययम् (८ अक्षराणि) “जमव्य” एतेषां मात्राः १-२-१ 

अस्मिन् (७-२५) श्लोके अनुष्टुभ् छन्द:  

 स्वाध्यायाः Notes of self study 

(१) In the thought “अहम् सर्वस्य योगमायासमावृतः प्रकाशः न I am not that torchlight for all creation, which emanates from माया the mystic power of योग i.e. being one with divinity” the negative tone is because योगमाया प्रकाशः are His own faculties. These are not any influences समावरणानि of other entities. 

(२) The thought that He, as also the आत्मतत्त्वम् is अव्यय immutable, constant, omnipresent, omniscient has been mentioned as many as 19 times. See 2.21, 4.1, 4.11, 7.13, 7.24, 7.25, 9.2, 9.13, 9.18, 11.2, 11.4, 11.18, 13.31, 14.5, 15.1, 15.5, 15.17, 18.20, 18.56. Getting such frequency of a particular word is very well facilitated in a Critical Word Index, so painstakingly compiled by RaoBahadur Prahlad Divanaji, published in 1942, now available at https://ia800809.us.archive.org/32/items/in.gov.ignca.4463/4463.pdf 

शुभमस्तु ! 

==================

गीताभ्यासे ७-२६ वेदाहं समतीतानि 

===================

वेदाहं समतीतानि वर्तमानानि चार्जुन । 

पदच्छेदैः  वेद अहम् समतीतानि वर्तमानानि च अर्जुन ।

भविष्याणि च भूतानि मां तु वेद न कश्चन 

पदच्छेदैः  भविष्याणि च भूतानि माम् तु वेद न कश्चन ॥ ७-२६॥

वाक्यांशशः विश्लेषणं 

अनुक्र.कर्तृपदीयाः   कर्मपदीयाः अन्ये सुबन्ताः अव्ययानि तिङन्ताः
अर्जुन 
1अहम्  समतीतानि वर्तमानानि भविष्याणि भूतानि च च वेद 
2कश्चन माम् तु न वेद  

अर्जुन अहम् समतीतानि वर्तमानानि भविष्याणि च भूतानि च वेद 

  1. अर्जुन – अर्जुन संबो. एक. 
  2. अहम् – अस्मद् सर्व. 1’1 
  3. समतीतानि – समती (सम्+अति+इ)-धातोः क्त-वि. समतीत अत्र नपुं. 2’3 / समती 2 P. 1 To go completely beyond. -2 To go through, cross over. -3 To surpass, excel. -4 To avoid. -5 To pass, elapse.
  4. वर्तमानानि – वृत्-धातोः शानच्-वि. वर्तमान अत्र नपुं. 2’3 / वृत् वृतुँ वर्तने (to be, to happen, to be present) भ्वादिः ०१.०८६२ आत्मनेपदी अकर्मकः सेट् 
  5. भविष्याणि – भविष्य what is to happen in future वि. अत्र नपुं. 2’3 
  6. भूतानि – भू-धातोः क्त-वि. भूत अत्र नपुं. 2’3 / भूत Any being (human, divine or even inanimate)  
  7. वेद – विद्-धातोः लटि प्र.पु. एक. / विद् विदँ ज्ञाने (to understand, to learn, to know, to realize, to experience, to be sad, to meditate, to think) अदादिः ०२.००५९ परस्मैपदी सकर्मकः सेट् 
  8. अर्जुन अहम् समतीतानि वर्तमानानि भविष्याणि च भूतानि च वेद – Eh Arjuna, I know all (happenings) that have gone by, are happening as of now and would happen in the future. I also know everything in this creation. 

माम् तु वेद न कश्चन 

  1. माम् – अस्मद् सर्व. 2’1 
  2. तु – अव्ययम् 
  3. कश्चन – किम् +चन सर्व. अत्र पुं. 1’1 
  4. माम् तु वेद न कश्चन – nobody knows Me, however. 

छन्दोविश्लेषणम् 

वेदाहं समतीतानि (८ अक्षराणि) “मतीता” एतेषां मात्राः १-२-२ 

वर्तमानानि चार्जुन (८ अक्षराणि) “नि चार्जु” एतेषां मात्राः १-२-१ 

भविष्याणि च भूतानि (८ अक्षराणि) “च भूता” एतेषां मात्राः १-२-२ 

मां तु वेद न कश्चन (८ अक्षराणि) “न कश्च” एतेषां मात्राः १-२-१ 

अस्मिन् (७-२६) श्लोके अनुष्टुभ् छन्द:  

 स्वाध्यायाः Notes of self study 

(१) In the sentence अहम् समतीतानि वर्तमानानि भविष्याणि च भूतानि च वेद there are two sets of कर्मपदीयाः made distinct by च twice. So समतीतानि वर्तमानानि भविष्याणि च is one set, भूतानि च is another. Actually the two sets of कर्मपदीयाः can be taken to be interrelated such that we get an extended meaning “I know all (happenings) that have gone by, are happening as of now and would happen in the future, all these in respect of the entire creation.” Such is His omniscience expansive, universal and eternal.

(२) The two words समतीतानि and भूतानि are almost synonymous. But here भूतानि means ‘the creation’ than ‘what were’. 

(३) That He is knowledgeable, omniscient of all समतीतानि, all that has gone by was so mentioned in another context in बहूनि मे व्यतीतानि जन्मानि तव चार्जुन | तान्यहं वेद सर्वाणि न त्वं वेत्थ परंतप (4-5) See समतीतानि, व्यतीतानि 

(४) The phrase मां तु वेद न कश्चन is identical to अयम् मूढ: लोक: माम् न अभिजानाति in the previous श्लोकः. So the word कश्चन here is to be understood to be referring to अयम् मूढ: लोक: the unintelligent.  

शुभमस्तु ! 

==================

गीताभ्यासे ७-२७ इच्छाद्वेषसमुत्थेन 

================

इच्छाद्वेषसमुत्थेन द्वन्द्वमोहेन भारत । 

पदच्छेदैः – There is no सन्धिः here. इच्छाद्वेषसमुत्थेन द्वन्द्वमोहेन भारत ।

सर्वभूतानि सम्मोहं सर्गे यान्ति परन्तप 

पदच्छेदैः – सर्वभूतानि सम्मोहम् सर्गे यान्ति परन्तप ॥ ७-२७॥

वाक्यांशशः विश्लेषणम्  

अनुक्र.कर्तृपदीयाः   कर्मपदीयाः अन्ये सुबन्ताः तिङन्ताः
भारत परंतप 
1सर्वभूतानि सम्मोहम् सर्गे इच्छाद्वेषसमुत्थेन द्वन्द्वमोहेन यान्ति 

भारत परन्तप सर्वभूतानि सर्गे इच्छाद्वेषसमुत्थेन द्वन्द्वमोहेन सम्मोहम् यान्ति 

  1. भारत – पुं. सम्बोधनमेक. / भरतस्य वंशे जातः भारतः 
  2. परन्तप – पुं. सम्बोधनमेक. / (i) परं तपः यस्य सः परन्तपाः (बहुव्रीहिः) / (ii) परं तपः यस्मै सः परन्तपाः (बहुव्रीहिः) / (iii) परः तपसा परन्तपाः (तत्पुरुषः) / 
    1. परम् – पर वि. अत्र नपुं. 1’1 
    2. तपः (तपस्) – नपुं. 1’1 
    3. परन्तपाः – There are three विग्रहवाक्यानि, hence three meanings – (i) परं तपः यस्य सः परन्तपाः he, whose austerities are excellent / (ii) परं तपः यस्मै सः परन्तपाः he, for whom austerities are most important / (iii) परः तपसा परन्तपाः (तत्पुरुषः) he, who excels by virtue of his austerities. 
  3. सर्वभूतानि – सर्वभूत नपुं. 1’3 / सर्वाणि भूतानि इति सर्वभूतानि all creation  
  4. सर्गे – सर्ग (सृज्-घञ्) production, creation, manifestation, being presented पुं. 7’1 / 
  5. इच्छाद्वेषसमुत्थेन – इच्छाद्वेषसमुत्थ वि. अत्र पुं. 3’1 / इच्छायाः द्वेषात् वा समुत्तिष्ठति इति  इच्छाद्वेषसमुत्थ: / 
    1. इच्छायाः – इच्छा desire स्त्री. 5’1 
    2. द्वेषात् – द्वेष dislike पुं. 5’1 
    3. समुत्थः – समुत्स्था (सम्+उत्+स्था)-धातोः सामासिकमुपपदम् / समुत्स्था to emanate, to arise, to result from 
    4. इच्छाद्वेषसमुत्थ: – arising due to desires or dislikes 
  6. द्वन्द्वमोहेन – द्वन्द्वमोह पुं. 3’1 / (i) द्वन्द्वम् च मोह: च इति द्वन्द्वमोह: (समाहारद्वन्द्वः) / (ii) द्वद्वेन मोहः इति द्वन्द्वमोहः (तृतीया-तत्पुरुषः) / (iii) द्वन्द्वम् एव मोहः इति द्वन्द्वमोहः (कर्मधारयः) 
    1. द्वन्द्वम् – द्वन्द्व dilemma, one-to-one combat (द्वौ द्वौ सहाभिव्यक्तौ P.VIII.1.15) नपुं. 1’1 /  
    2. मोह: – मोह पुं. 1’1 / मोहः [मुह् घञ्] 1 Loss of consciousness, fainting, a swoon, insensibility; मोहेनान्तर्वरतनुरियं लक्ष्यते मुच्यमाना V.1.8; मोहादभूत् कष्टतरः प्रबोधः R.14.56; Ku.3.73; कतिचन पेतुरुपेत्य मोहमुद्राम् Śiva B.28.88. -2 Perplexity, delusion, embarrassment, confusion; यज्ज्ञात्वा न पुनर्मोहमेवं यास्यसि पाण्डव Bg.4.35. -3 Folly, ignorance, infatuation; तितीर्षुर्दुस्तरं मोहादुडुपेनास्मि सागरम् R.1.2; Ś.7.25. -4 Error, mistake. -5 Wonder, astonishment. -6 Affliction, pain. -7 A magical art employed to confound an enemy. -8 (In phil.) Delusion of mind which prevents one from discerning the truth (makes one believe in the reality of worldly objects and to be addicted to the gratification of sensual pleasures); महामोहं च मोहं च तमश्चाज्ञानवृत्तयः Bhāg.3.12.2. -9 Illusion of attachment or love; 
    3. द्वन्द्वमोह: – There are three विग्रहवाक्यानि, hence three meanings – (i) द्वन्द्वम् च मोह: च इति द्वन्द्वमोह: dilemma and perplexity, indecision / (ii) द्वद्वेन मोहः इति द्वन्द्वमोहः confusion and indecision due to dilemma / (iii) द्वन्द्वम् एव मोहः इति द्वन्द्वमोहः that there is a dilemma, itself an illusion  
  7. सम्मोहम् – सम्मोह पुं. 2’1 / सम्+ मोह: = सम्मोह: Total confusion, utter want of discretion
  8. यान्ति – या-धातोः लटि प्र.पु. बहु. / या प्रापणे (to go, to pass) अदादिः ०२.००४४ परस्मैपदी सकर्मकः अनिट् 

Overall Meaning 

भारत Eh descendant of भरत परन्तप you who is epitome of austerity सर्वभूतानि all creation सर्गे at the point of its creation सम्मोहम् यान्ति is devoid of discretion इच्छाद्वेषसमुत्थेन द्वन्द्वमोहेन due to dilemmas arising from desires and dislikes.  

छन्दोविश्लेषणम् 

इच्छाद्वेषसमुत्थेन (८ अक्षराणि) “समुत्थे” एतेषां मात्राः १-२-२ 

द्वन्द्वमोहेन भारत (८ अक्षराणि) “न भार” एतेषां मात्राः १-२-१ 

सर्वभूतानि सम्मोहं (८ अक्षराणि) “नि सम्मो” एतेषां मात्राः १-२-२ 

सर्गे यान्ति परन्तप (८ अक्षराणि) “परन्त” एतेषां मात्राः १-२-१ 

अस्मिन् (७-२७) श्लोके अनुष्टुभ् छन्द:  

 स्वाध्यायाः Notes of self study 

(१) Each of the two words द्वन्द्वमोह and परन्तप has three विग्रहवाक्यानि, hence three meanings. Obviously, the “Overall Meaning” as paraphrased is just my attempt to paraphrase the Overall Meaning. 

(२) As such सम्मोह: can be interpreted as lack of intelligence whatever. Is it not a matter of fact that all creation is at the point of its creation is totally unintelligent ? It is unintelligent of the purpose of its being born and of what life it has to live. The mute question then is whether it has, especially at the point of its creation, any desires and dislikes, that should cause indiscretion. But the statement here is for all creation, not just human beings. By that, it seems to hint at metaphysical perspective. One  thing must be granted that all creation has inherent survival instinct. In turn there is dislike of whatever endangers its survival. Even a mosquito at your ear flies away, when you wave your hand to catch it. It has the dislike for whatever challenges its survival. Survival instinct is inclusive of the desire to survive. A child cries, maybe, because it is hungry, maybe, if it is suffering some pain or pricking. Its crying is its plea to help it survive. But has the mosquito or the crying child a dilemma ? Maybe, in events challenging survival there is no dilemma. 

(३) The words इच्छा desire द्वेष dislike द्वन्द्व dilemma मोह loss of discretion seem to be inviting quite some deliberation, especially because they are mentioned applicable to all creation सर्वभूतानि at the point of its creation सर्गे. 

(४) But another mute question is “How is the deliberation going to be useful, if all creation is as such unintelligent at the point of its creation and can do nothing to be better ?” 

(५) All the above deliberation is by taking meaning of सर्गे  as “at the point of creation”. But सर्गे would also mean “on being created, on being born”, extending further “as life proceeds”. By such meaning it becomes a logical statement that as life proceeds, all creation develops इच्छा desires and द्वेष dislikes, which would cause द्वन्द्वमोह dilematic situations every now and then, which challenge one’s discretion to be alert all the time. Failure of discretion is सम्मोह:, which is hazardous as stated in सम्मोहात्स्मृतिविभ्रमः । स्मृतिभ्रंशाद् बुद्धिनाशो बुद्धिनाशात्प्रणश्यति ॥२-६३॥ meaning सम्मोह: leads to स्मृतिभ्रंश: disorientation from what one has been, what one inherits and inculcates, स्मृतिभ्रंश: leads to बुद्धिनाश: insanity, which leads to प्रणाशः total destruction. 

(६) Connecting this श्लोकः (७-२७) with (२-६३) by the context of the word सम्मोह: seems to lend the right perspective of the significance of this श्लोकः that सर्वभूतानि इच्छाद्वेषसमुत्थेन द्वन्द्वमोहेन सम्मोहम् यान्ति (७-२७) सम्मोहात्प्रणश्यन्ति (२-६३). The right safeguard from deluge प्रणाशः is not to allow इच्छाद्वेषसमुत्थ: द्वन्द्वमोह: dilematic distractions caused by desires and dislikes to engulf our discretion, which may lead to सम्मोह:. 

शुभमस्तु ! 

==================

गीताभ्यासे ७-२८ येषां त्वन्तगतं पापम् 

==================

येषां त्वन्तगतं पापं जनानां पुण्यकर्मणाम् ।

पदच्छेदैः – येषाम् तु अन्तगतम् पापम् जनानाम् पुण्यकर्मणाम् ।

ते द्वन्द्वमोहनिर्मुक्ता भजन्ते मां दृढव्रताः 

पदच्छेदैः – ते द्वन्द्वमोहनिर्मुक्ता: भजन्ते माम् दृढव्रताः ॥ ७-२८॥

वाक्यांशशः विश्लेषणम्  

अनुक्र.कर्तृपदीयाः   कर्मपदीयाः अन्ये सुबन्ताः अव्ययानि कृदन्ताः तिङन्ताः
1 गौणः पापम् येषाम् पुण्यकर्मणाम् जनानाम्  तु अन्तगतम् 
2 प्रधानः ते द्वन्द्वमोहनिर्मुक्ताः दृढव्रताः  माम् भजन्ते  

येषाम् तु पुण्यकर्मणाम् जनानाम् पापम् अन्तगतम् 

  1. येषाम् – यत् सर्व. अत्र पुं. 6’3 
  2. तु – अव्ययम् 
  3. पुण्यकर्मणाम् – पुण्यकर्मन् वि. अत्र पुं. 6’3 / पुण्यं कर्म यस्य सः पुण्यकर्मा (बहुव्रीहिः) 
    1. पुण्यम् – वि. Benevolent अत्र नपुं. 1’1 
    2. कर्म – कर्मन् नपुं. 1’1 
    3. पुण्यकर्मा – one, whose actions are benevolent
  4. जनानाम् – जन person पुं. 6’3 
  5. पापम् – पाप sin नपुं. 1’1 
  6. अन्तगतम् – अन्तगत वि. अत्र नपुं. 1’1 / अन्तं गतम् इति अन्तगतम् (द्वितीया-तत्पुरुषः) 
    1. अन्तम् – अन्त end पुं. 2’1 
    2. गतम् – गम्-धातोः क्त-वि. गत gone / अत्र नपुं. 1’1 
    3. अन्तगतम् – gone to the end 
  7. येषाम् तु पुण्यकर्मणाम् जनानाम् पापम् अन्तगतम् – those pesons whose actions are benevolent and whose sins have ended 

ते द्वन्द्वमोहनिर्मुक्ता: दृढव्रताः माम् भजन्ते 

  1. ते – तत् सर्व. अत्र पुं. 1’3 
  2. द्वन्द्वमोहनिर्मुक्ता: – द्वन्द्वमोहनिर्मुक्त वि. अत्र पुं. 1’3 / द्वन्द्वमोहात निर्मुक्त: इति द्वन्द्वमोहनिर्मुक्त: /  
    1.  द्वन्द्वमोह: – There are three विग्रहवाक्यानि, hence three meanings – (i) द्वन्द्वम् च मोह: च इति द्वन्द्वमोह: dilemma and perplexity, indecision / (ii) द्वद्वेन मोहः इति द्वन्द्वमोहः confusion and indecision due to dilemma / (iii) द्वन्द्वम् एव मोहः इति द्वन्द्वमोहः that there is a dilemma, itself an illusion 
    2. निर्मुक्त: – निर्-मुच्-धातोः क्त-वि. निर्मुक्त freed of, liberated from 
  3. दृढव्रताः – दृढव्रत वि. अत्र पुं. 1’3 / दृढम् व्रतं यस्य सः दृढव्रत: (बहुव्रीहिः) 
    1. दृढम् – दृह्-धातोः क्त-वि. दृढ अत्र नपुं. 1’1 / दृह् दृहँ वृद्धौ (to grow, to prosper) भ्वादिः ०१.०८३४ परस्मैपदी अकर्मकः सेट् 
    2. व्रतम् – व्रत नपुं. 1’1 / व्रत [व्रज्-घ जस्य तः] 1 A religious act of devotion or austerity, vowed observance, a vow in general
    3. दृढव्रत: – one who prospers by his observance of avowed austerities 
  4. माम् – अस्मद् सर्व. 2’1 
  5. भजन्ते – भज्-धातोः अत्र आत्मनेपदिनः लटि प्र.पु. बहु. / भज् भजँ सेवायाम् (to worship, to honour,to pray, to serve, to take shelter at, to resort to) भ्वादिः ०१.११५३ उभयपदी सकर्मकः अनिट् 
  6. ते द्वन्द्वमोहनिर्मुक्ता: दृढव्रताः माम् भजन्ते – Those, who are freed of the perplexity of dilemmas and abide by their avowed austerities are devout unto me, take shelter at me. 

छन्दोविश्लेषणम् 

येषां त्वन्तगतं पापं (८ अक्षराणि) “गतं पा” एतेषां मात्राः १-२-२ 

जनानां पुण्यकर्मणाम् (८ अक्षराणि) “ण्यकर्म” एतेषां मात्राः १-२-१ 

ते द्वन्द्वमोहनिर्मुक्ता (८ अक्षराणि) “हनिर्मु(क्ता)” एतेषां मात्राः १-२-२ 

भजन्ते मां दृढव्रताः (८ अक्षराणि) “दृढव्र” एतेषां मात्राः १-२-१ 

अस्मिन् (७-२) श्लोके अनुष्टुभ् छन्द:  

 स्वाध्यायाः Notes of self study 

(१) i have been looking for the sequential detail of how one should progress on the path of spiritual upliftment right up to श्रेयः परमवाप्स्यथ (3-11) final beatitude. It comes to mind that the sequence should be 

  1. drive away vices and be cleansed येषाम् तु पापम् अन्तगतम् (7-28) 
  2. cultivate virtuosity पुण्यकर्मणाम् जनानाम् (7-28) 
  3. Actually one becomes पुण्यकर्मा by being दृढव्रत: (7-28)    observing three-fold austerities of thought word and deed as second nature यज्ञो दानं तपश्चैव पावनानि मनीषिणाम् | एतान्यपि तु कर्माणि सङ्गं त्यक्त्वा फलानि च कर्तव्यानि (18-5, 18-6) 
  4. imbibe devotion (ते द्वन्द्वमोहनिर्मुक्ता: दृढव्रताः) माम् भजन्ते (7-28)
  5. the intellect be steadfast वीतरागभयक्रोधः स्थितधीर्मुनिरुच्यते ॥ २-५६॥. The component word द्वन्द्वमोह in द्वन्द्वमोहनिर्मुक्त: in this श्लोकः (7-28) is prefaced as इच्छाद्वेषसमुत्थ: द्वन्द्वमोह: in (7-27). So, being द्वन्द्वमोहनिर्मुक्त: is the same as being इच्छाद्वेषनिर्मुक्त: is the same as being वीतरागभयक्रोधः and in turn is the same as being स्थितधी:
  6. aspire to transcend virtuosity गुणानेतानतीत्य त्रीन्देही देहसमुद्भवान् । जन्ममृत्युजरादुःखैर्विमुक्तोऽमृतमश्नुते ॥ १४-२०॥
  7. enhance faith श्रद्धावाँल्लभते ज्ञानं तत्परः संयतेन्द्रियः । ज्ञानं लब्ध्वा परां शान्तिमचिरेणाधिगच्छति ॥ ४-३९॥ 
  8. Be tolerant and respectful unto all creation सर्वभूतस्थमात्मानं सर्वभूतानि चात्मनि । ईक्षते योगयुक्तात्मा सर्वत्र समदर्शनः ॥ ६-२९॥ यो मां पश्यति सर्वत्र सर्वं च मयि पश्यति । तस्याहं न प्रणश्यामि स च मे न प्रणश्यति ॥ ६-३०॥ सर्वभूतस्थितं यो मां भजत्येकत्वमास्थितः । सर्वथा वर्तमानोऽपि स योगी मयि वर्तते ॥ ६-३१॥ आत्मौपम्येन सर्वत्र समं पश्यति योऽर्जुन । सुखं वा यदि वा दुःखं स योगी परमो मतः ॥ ६-३२॥ तपस्विभ्योऽधिको योगी ज्ञानिभ्योऽपि मतोऽधिकः । कर्मिभ्यश्चाधिको योगी तस्माद्योगी भवार्जुन ॥ ६-४६॥ योगिनामपि सर्वेषां मद्गतेनान्तरात्मना । श्रद्धावान्भजते यो मां स मे युक्ततमो मतः ॥ ६-४७॥

It is interesting to note how steps (1) to (5) of the sequence are intertwined in this श्लोकः (7-28) with preface of इच्छाद्वेषसमुत्थ: द्वन्द्वमोह: in (7-27). 

शुभमस्तु ! 

==================

गीताभ्यासे ७-२९ जरामरणमोक्षाय 

===============

जरामरणमोक्षाय मामाश्रित्य यतन्ति ये । 

पदच्छेदैः – जरामरणमोक्षाय माम् आश्रित्य यतन्ति ये ।

ते ब्रह्म तद्विदुः कृत्स्नमध्यात्मं कर्म चाखिलम् ॥ ७-२९॥ 

पदच्छेदैः – ते ब्रह्म तत् विदुः कृत्स्नम् अध्यात्मम् कर्म च अखिलम्

वाक्यांशशः विश्लेषणम्  

अनुक्र.कर्तृपदीयाः   कर्मपदीयाः अन्ये सुबन्ताः अव्ययानि कृदन्ताः तिङन्ताः
1 गौणः ये  माम्  आश्रित्य 
जरामरणमोक्षाय यतन्ति 
2 प्रधानः ते  तत् ब्रह्म कृत्स्नम् अध्यात्मम् अखिलम् कर्म विदुः   

ये जरामरणमोक्षाय माम् आश्रित्य यतन्ति 

  1. ये – यत् सर्व. अत्र पुं. 1’3
  2. जरामरणमोक्षाय – जरामरणमोक्ष पुं. 4’1 / जरायाः मरणात् च मोक्षः इति जरामरणमोक्ष: 
    1. जरायाः – जरा wear and aging स्त्री. 5’1 
    2. मरणात् –  मरण death नपुं. 5’1 
    3. मोक्ष: – release, emancipation, liberation पुं. 1’1 
    4. जरामरणमोक्ष: – liberation from aging and death
  3. माम् – अस्मद् सर्व. 2’1 
  4. आश्रित्य – (आ+श्रि)-धातोः ल्यबन्तम् / आश्रि 1 U. 1 (a.) To resort or betake oneself to; to have recourse to (a place, way, course of action &c.);
  5. यतन्ति – यत् to do effort, to strive लट् प्र.पु. बहु. 

ये जरामरणमोक्षाय माम् आश्रित्य यतन्ति – those who strive for liberation from aging and death, by taking resort at me

ते तत् ब्रह्म कृत्स्नम् अध्यात्मम् अखिलम् कर्म च विदुः 

  1. ते – तत् सर्व. अत्र पुं. 1’3 
  2. तत् – तत् सर्व. अत्र नपुं. 2’1 
  3. ब्रह्म – ब्रह्मन् supreme fundamental नपुं. 2’1 
  4. कृत्स्नम् – कृत्स्न all वि, अत्र नपुं. 2’1 
  5. अध्यात्मम् – अध्यात्म spiritualism नपुं. 2’1
  6. अखिलम् – अखिल all वि. अत्र नपुं. 2’1
  7. कर्म – कर्मन् नपुं. 2’1
  8. च – अव्ययम् 
  9. विदुः – विद् (2 प.) to know, to understand, to realise लट् प्र.पु. बहु. 

ते तत् ब्रह्म कृत्स्नम् अध्यात्मम् अखिलम् कर्म च विदुः – they get to realise that supreme fundamental, also, all of the spiritualism and everything that is connoted by कर्म. 

छन्दोविश्लेषणम् 

जरामरणमोक्षाय (८ अक्षराणि) “णमोक्षा” एतेषां मात्राः १-२-२ 

मामाश्रित्य यतन्ति ये (८ अक्षराणि) “यतन्ति” एतेषां मात्राः १-२-१ 

ते ब्रह्म तद्विदुः कृत्स्न- (८ अक्षराणि) “द्विदुः कृ(त्स्न)” एतेषां मात्राः १-२-२ 

मध्यात्मं कर्म चाखिलम् (८ अक्षराणि) “र्म चाखि” एतेषां मात्राः १-२-१ 

अस्मिन् (७-२९) श्लोके अनुष्टुभ् छन्द:  

 स्वाध्यायाः Notes of self study 

(१) In the word जरामरणमोक्ष: liberation from aging and death, the part मरणमोक्ष: should not be understood as liberation from death or immortality. Rather, it should be understood as liberation from the cycles of birth and death. 

(२) Likewise जरामोक्ष: liberation from aging should be taken to mean good health, including youthfulness of the mental faculties. There is a saying शरीरमाद्यं खलु धर्मसाधनम् any good work can be done, only if health is good and mind is buoyant and cheerful. 

(३) Success in the endeavour for जरामरणमोक्ष: requires His blessings. Hence one ought to be prayerful unto Him. All endeavour ought to be मामाश्रित्य shredding all ego and by taking resort to Him. 

(४) The endeavour would lead to the realization of ब्रह्म the supreme fundamental, कृत्स्नम् अध्यात्मम् also, all of the spiritualism and अखिलम् कर्म everything that is connoted by कर्म. 

(५) Actually the realization is supposed to be further comprehensive with more aspects detailed in the next श्लोकः.  

शुभमस्तु ! 

==================

गीताभ्यासे ७-३० साधिभूताधिदैवं माम्  

===============

साधिभूताधिदैवं मां साधियज्ञं च ये विदुः । 

पदच्छेदैः – साधिभूताधिदैवम् माम् साधियज्ञम् च ये विदुः ।

प्रयाणकालेऽपि च मां ते विदुर्युक्तचेतसः ॥ ७-३०॥

पदच्छेदैः – प्रयाणकाले अपि च माम् ते विदु: युक्तचेतसः 

वाक्यांशशः विश्लेषणम्  

अनुक्र.कर्तृपदीयाः   कर्मपदीयाः अन्ये सुबन्ताः अव्ययानि तिङन्ताः
1 गौणः ये  माम् साधिभूताधिदैवम् साधियज्ञम्  च विदुः 
2 प्रधानः ते  युक्तचेतसः माम्प्रयाणकाले अपि चविदुः   

ये माम् साधिभूताधिदैवम् साधियज्ञम् च विदुः 

Note, there are three words here, beginning with अधि, अधिभूत, धिदैव धियज्ञ. So, there should be some study of अधि itself. 

According to गणरत्नमहोदधिः of वर्धमानः अधि has the five senses. अधिरध्ययनैश्वर्यवशित्वस्मरणाधिके । e. g.; 

  1. उपाध्यायादधीते; इङोऽध्ययनार्थकत्वस्य अधिद्योतकः 
  2. अधिपतिः (ऐश्वर्ये) 
  3. अधीनः (वशित्वे) अधिगतः इनं 
  4. मातुरध्येति (स्मरणे) 
  5. अधिकम् (अधिके). 
  6. instead of इदमग्ने सुधितं दुर्धितादधि प्रियादुचिन्मन्मनः प्रेय अस्तु ते Rv.1.140.11. 
  7. In the Veda अधि is supposed to have the senses of ‘out of’, ‘from’, ‘of’, ‘among’, ‘before’, ‘beforehand’, ‘for’, ‘in favour of’, ‘in’, ‘at’.

Keeping this detail of अधि in mind, let us see how we can interpret अधिभूत, धिदैव धियज्ञ. 

  1. ये – यत् सर्व. अत्र पुं. 1’3 
  2. माम् – अस्मद् सर्व. 2’1 
  3. साधिभूताधिदैवम् – साधिभूताधिदैव वि, अत्र पुं. 2’1 / सह अधिभूतेन अधिदैवेन च इति साधिभूताधिदैव: 
    1. सह – with अव्ययम् 
    2. अधिभूतेन – अधिभूत वि. अत्र नपुं. 3’1 / भूतानां वशित्वमिति अधिभूतम् / अधिभूतम् also means caused by creatures, e.g. serpent bite or even mosquito-bite
    3. अधिदैवेन – अधिदैव वि. अत्र नपुं. 3’1 / दैवस्य वशित्वमिति अधिदैवम् / Note दैवम् means fate, destiny. / अधिदैवम् also means what occurs fatefully, e.g. earthquake, psunami, floods, drought, etc. 
    4. साधिभूताधिदैव: – साधिभूत: साधिदैव: च 
  4. साधियज्ञम् – साधियज्ञ वि, अत्र पुं. 2’1 / सह अधियज्ञेन इति साधियज्ञ:  
    1. अधियज्ञेन – अधियज्ञ वि. अत्र 3’1 / यज्ञानामीशित्वमिति अधियज्ञम् /  
    2. साधियज्ञ: – one, who has commandment in all activations of energies
  5. च – अव्ययम् 
  6. विदुः – विद् (2 प.) to know, to understand, to realise लट् प्र.पु. बहु.  

ये माम् साधिभूताधिदैवम् साधियज्ञम् च विदुः – Those, who understand me to be master of all creation, master of destinies and master of all energies and their activations

ते युक्तचेतसः माम् प्रयाणकाले अपि च विदु: 

  1. ते – तत् सर्व. अत्र पुं. 1’3 
  2. युक्तचेतसः – युक्तचेतस् वि. अत्र पुं. 1’3 / युक्तम् चेत: यस्य सः युक्तचेताः (बहुव्रीहिः) 
    1. युक्तम् – युज् क्त enjoined अत्र नपुं. 1’1 / युज् युजँ समाधौ (to concentrate, to focus, to abstain from senses, to meditate) दिवादिः आत्मनेपदी ०४.००७४ (कौमुदीधातुः-११७७) अकर्मकः अनिट् / अथवा / युज् युजिँर् योगे (to bind,to restrain,to join,to unite,to apply, to combine) रुधादिः उभयपदी ०७.०००७ (कौमुदीधातुः-१४४४) सकर्मकः अनिट् 
    2. चेत: – चेतस् mind and soul नपुं. 1’1 
    3. युक्तचेतसः –  Those, whose minds and souls are enjoined (in Me). 
  3. प्रयाणकाले – प्रयाणकाल पुं. 7’1 / प्रयाणस्य काल: प्रयाणकाल: (षष्ठी-तत्पुरुषः) 
    1. प्रयाणस्य – प्रयाण departure नपुं. 6’1 
    2. काल: – काल time पुं. 1’1 
    3. प्रयाणकाले – at the time of departure (from the world), at the time of death 
  4. अपि – अव्ययम् 

ते युक्तचेतसः माम् प्रयाणकाले अपि च विदु: – those souls enjoined in Me get realization of Me even at the time of death. 

छन्दोविश्लेषणम् 

साधिभूताधिदैवं मां (८ अक्षराणि) “धिदैवं” एतेषां मात्राः १-२-२ 

साधियज्ञं च ये विदुः (८ अक्षराणि) “च ये वि” एतेषां मात्राः १-२-१ 

प्रयाणकालेऽपि च मां (८ अक्षराणि) “लेऽपि च” एतेषां मात्राः २-१-१ 

ते विदुर्युक्तचेतसः (८ अक्षराणि) “क्तचेत” एतेषां मात्राः १-२-१ 

तृतीये पादे अपवादः अन्यथा अस्मिन् (७-३०) श्लोके अनुष्टुभ् छन्द:  

 स्वाध्यायाः Notes of self study 

(१) The words अधिभूत, धिदैव bring to mind the fact that our sufferings have causes of three types आधिभौतिक due to animosity of creatures आधिदैविक due to natural calamities आध्यात्मिक due to obstacles in spiritual pursuit. Because He is साधिभूत, साधिदैव, He is capable of mitigating our sufferings. Rather, He is capable of relieving us of our sufferings altogether. 

(२) In the word साधियज्ञ:, I interpret the word यज्ञ: as all activations of energies. This is based on the mention 

एवं बहुविधा यज्ञा वितता ब्रह्मणो मुखे ।

कर्मजान् विद्धि तान्सर्वानेवं ज्ञात्वा विमोक्ष्यसे ।।४-३२।।

Further on He says 

अहम् हि सर्वयज्ञानाम् भोक्ता च प्रभुरेव च
न तु मामभिजानन्ति तत्त्वेनातश्च्यवन्ति ते ।।९-२४।।

He being साधियज्ञ: सर्वयज्ञानाम् भोक्ता च प्रभुरेव च means He is omnipotent. 

(३) Acknowledging Him to be साधिभूत: साधिदैव: साधियज्ञ:, realising Him to be so, even if प्रयाणकाले is being respectful, being prayerful unto Him. 

शुभमस्तु ! 

==================

ॐ श्रीपरमात्मने नमः 

गीताभ्यासे Summary Review सारांशेन पुनरावलोकनम् of सप्तमोऽध्यायः 

=============== 

The title of this सप्तमोऽध्यायः is ज्ञानविज्ञानयोगः. This सप्तमोऽध्यायः is in continuation of षष्ठोऽध्यायः which was आत्मसंयमयोगः. So this summary review can check what ज्ञानविज्ञानयोगः is delineated in this सप्तमोऽध्यायः and how this delineation keeps good and appropriate continuity with आत्मसंयमयोगः delineated in षष्ठोऽध्यायः. 

Actually the narration which starts as श्रीभगवानुवाच at 6-38 is a continuous narration of 40 verses ending at 7-30. The ending of षष्ठोऽध्यायः at 6-47 is only editorial. 

Right in the second श्लोकः of this सप्तमोऽध्यायः the content of the ध्यायः is prefaced as ज्ञानं तेऽहं सविज्ञानमिदं वक्ष्याम्यशेषतः. That endorses the title of the ध्यायः to be ज्ञानविज्ञानयोगः. Obviously as a summary review we should check what all is delineated as ज्ञानम् and what all is delineated as विज्ञानम्. 

What is detailed as 

भूमिरापोनलो वायुः खं मनो बुद्धिरेव च
अहङ्कार इतीयं मे भिन्ना प्रकृतिरष्टधा ।।7.4।।
अपरेयमितस्त्वन्यां प्रकृतिं विद्धि मे पराम्
जीवभूतां महाबाहो ययेदं धार्यते जगत् ।।7.5।।

is certainly physics and metaphysics, hence विज्ञानम्. 

As such, रसोऽहमप्सु, शब्दः खे, पृथिव्यां गन्धः being mentions of respective तन्मात्राः of आप: खम् and पृथिवी is विज्ञानम्. But the mention that these तन्मात्राः is अहम् Myself is ज्ञानम्. Realising that is ज्ञानम्. 

The mention अहं कृत्स्नस्य जगतः प्रभवः प्रलयस्तथा ॥ ७-६॥ underscores He being the manifestation and also the non-manifestation of the entire universe. Not only that, but even the sustenance of it is by His command and grace as delineated in 

रसोऽहमप्सु कौन्तेय प्रभास्मि शशिसूर्ययोः ।

प्रणवः सर्ववेदेषु शब्दः खे पौरुषं नृषु ॥ ७-८॥

पुण्यो गन्धः पृथिव्यां च तेजश्चास्मि विभावसौ ।

जीवनं सर्वभूतेषु तपश्चास्मि तपस्विषु ॥ ७-९॥

बीजं मां सर्वभूतानां विद्धि पार्थ सनातनम् ।

बुद्धिर्बुद्धिमतामस्मि तेजस्तेजस्विनामहम् ॥ ७-१०॥

बलं बलवतां चाहं कामरागविवर्जितम् ।

धर्माविरुद्धो भूतेषु कामोऽस्मि भरतर्षभ ॥ ७-११॥

All this connotes the ज्ञानम् that He is omnipresent, omniscient, omnipotent. 

But acquiring such ज्ञानम् and becoming ज्ञानवान् may happen after many births, see  

बहूनां जन्मनामन्ते ज्ञानवान्मां प्रपद्यते ।

वासुदेवः सर्वमिति स महात्मा सुदुर्लभः ॥ ७-१९॥

What one may aspire for, pray for is that one may be graced with the essential ज्ञानम् soonest, maybe, in this birth itself. 

शुभमस्तु ! 

==================

About the author 

Mr. S. L. Abhyankar is a 1963 graduate in Mechanical Engineering.  He learnt Sanskrit from his father, who was a High School teacher proficient in teaching languages, especially, English, Marathi, Sanskrit, Hindi. 

Mr. S. L. Abhyankar likes to promote study of Sanskrit and study of the great treasure of knowledge available in Sanskrit literature, which is all for betterment of life universally and eternally. 

He has many blogs and also a YouTube channel, which are all followed globally. 

-o-O-o- 

2 Comments

  1. Dr. Goel says:

    Namaste and pranam Abhyankar Ji! Your teachings are so thorough and thought provoking that I become totally engorged in them losing attention to the world around me! Truly a mesmerizing experience of academic and bhakti! May Shri Krishna continue to bless you with long and healthy life so that this unique propagation of Vedic gynam would go on!!! (Dr. Goel, Noida)

    1. Many thanks Dr. Goel-ji, for your appreciation, which gives me great moral support to continue with my efforts to learn Sanskrit and Gita together

Leave a Comment